________________
Acharya Shri Kallassagar
Gyanmandir
San Mahavir Jain Aradhana Kendra
माहा
शत्रंजय । गहिलोः ॥ अजितस्य व्यधाप्य-प्रासादं नाक्तोऽय सः ॥ १ ॥ गणनृविज्ञानवनिः । श्रा-
वकैश्च सुरैरपि ॥ चक्रे तत्र प्रतिष्टाया । महः पूजापुरस्सरं ।। ७२ ॥ एन।
____ एवं शत्रुजये तीर्थे । कृत्वोझरं महीधवः ॥ चचाल रैवतं शृंगं । नंतुं सुरनरैः सह ॥ ॥ ३३ ॥ चंझन्नासे श्रीचंद-प्रन्नं नत्वा जिनेश्वरं ॥ विमानै रैवतं शग-माससाद नराधिपः ॥ ४ ॥ विधाय तीघे तत्रापि । त्रिःप्रदक्षिणमादरात् ॥ गजेंपदकुंमांबु । लात्वा प्राप जि. नालयं ।। ७५ ॥ पूजां नुतिं नातं तत्रा-प्यकरोत्पूर्ववन्नृपः॥ ददौ पात्रानयौचित्य-दीनदानं च नावतः ॥६॥ श्रीदे सिगिरौ विद्या-धरे देवगिरावपि ।। अंबिकाख्येऽप्युमाशंन्ना-वेवं सवनगेष्वपि ॥ ७७ ॥ यात्रां च विधिना देव-पूजामपि च चक्रनृत् ॥ चकार गुरुनिः साई। तदाझावशगो हि सः ॥ ७ ।। व्यावृत्त्याबार्बुदे श्रीस-म्मेते वैनारनामनि ॥ नमन जिनांश्च श्रमणान् । प्रापायोध्यां महीधवः ॥ ॥ पावयन्नन विश्वेशः। पादन्यासैर्वसुंधरां ॥ आकृष्ट श्व तत्पुण्यै-स्तत्रागादजितो जिनः ॥ ॥ जिनागमनशसिन्य-श्वक्री दत्वा धनं घन ॥ चिरोत्कंठी महोत्साहै-ययौ तं वैदितुं विभुं ॥ १ ॥ नत्वा नक्त्योद्धसशेमा । स्तु
३
॥
For Private And Personal use only