________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
माहा
झानंजय त्वा च जिननायकं ॥ चक्री तन्मुखशीतांशु-वचः पातुं पुरोऽविशत् ॥ ७ ॥ जिनेशस्तस्य
. बोधाय । क्रोधाहि विषगारुमं ॥ जगाद वचनं चंच-धर्मकर्मपटु स्फुटं ॥ ३ ॥ राज्यं पुत्र| कलत्रधुनगराण्यावासवित्तादिकं । देवाईच नवार्णवेऽत्र सुखन्नान्यन्यानि रम्याण्यपि ॥ मु
३ काविडमरत्नवत्पुनरिदं चारित्रमुक्तं जिनै-चिंतारत्नमिवातिर्खलतमं सर्वार्थसंसाधकं ॥७॥
चारित्रादेकदिवस-पालितादपि मानवः ।। अवश्यं कर्मसंघातं । क्षिप्त्वा याति परं पदं ॥
श्रुत्वे चारुचारित्र-पन्नावं स विरागवान ॥ नमन जिने तच्चकी । प्रार्थयामास नावतः I ॥ ६ ।। स्वे पदे गुणिनं शूरं । राज्या च नगीरयं ॥ अस्यापयन्महानेता । स्वयं च व्रत
माददे ॥ ७ ॥ चक्री राजसहस्रेण । समं शकतोत्सवः ॥ नगवञ्चरणांनोज-तले व्रतमवाप सः॥ ७॥ धन्यस्त्वं सुकृती त्वमेव जननी धन्या च ते सत्कुलं । येनेदं नवता जिनैरधिगतं चारित्रमत्युज्ज्वलं ॥ लब्धं संसृतिवारिधौ वहनवत् कुग्राहकर्मजित् । दात्याचं दशधातिदुष्करतरं ग्राह्यं प्रयत्नात्ततः ॥ ए || इत्यनुशिष्टिमासाद्य । स विनोः प्रीतिपेशलः ॥ नमन्पादौ जिनेंस्य । विजहार महामुनिः ॥ ॥
PaDELS
॥
॥
For Private And Personal use only