________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
शत्रंजय
माहा
॥५६॥
इतश्च स्वामिनः सिंह-सेनाद्या गणधारिणः ॥ अनूवन पंचनवति-र्जिनवत्सत्यवादिनः १ ॥ लकं मुनीनां साध्वीनां । त्रीलकी त्रिंशताधिका ॥ सहस्रैश्च लकयुगं । श्रावकाणां शुन्नात्मनां ।। ए ॥ अष्टौसहस्रा नवतिश्चा-संञ्जकाश्च पंच च ।। सहस्राः पंचचत्वारिं-शच श्राझीमितिविनोः॥ ए३ ॥ इत्थं चतुर्विधः संघः । परिवारे जगहिनोः॥ शासने च महायहो । यक्षिणी चाजिताजवत् ।। ए॥ अष्टादशपूर्वलकाः । कुमारत्वेऽनवन विनोः॥ राज्ये च त्रिपंचाशत् । स पूर्वाणि तथा व्रते ॥ एए ॥ पूर्वमेकं च वर्षाणि । गास्थ्ये हादशानवन ॥ एवं हिसप्ततिलकाः । पूर्वाण्यायुविनोः परं ॥ ए६ ॥ ॥ अयापहिरन स्वामी। सम्मेतशिखरं वरं ॥ सहस्रमुनिसंयुक्तो । जग्राहानशनं च सः॥ ए ॥ मासांते चैत्रपंचम्यां । शुक्लायां रोहिणीदिने । मुनिनिस्तैः समं स्वामी। लब्धवान् पदमव्ययं ॥ ए॥ शकाद्या अमराः सर्वे । ततश्चलितविष्टराः ॥ अजितस्वामिनश्चक्रु-निर्वाणमहिमोत्सवं ॥ सगरोऽपि मुनिः सत्वान् । बोधयन्नजितेशवत् ॥ केवलज्ञानमापेदे । घातिकर्मयादव ।। ॥ ५० ॥ सोऽपि हिसप्ततिं पूर्व-लदाण्यायुः प्रपाख्य च ॥ संमेतशिखरे स्वामि-चदापत्प
६॥
For Private And Personal use only