________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ ४६ ॥
www.kobatirth.org
दमव्ययं ॥ १ ॥ द्वितीयैक जिने इवोधिवशतः शक्रोपदेशादपि । श्रीमांश्च किशिरोमणिः स सगरः शत्रुंजये पर्वते || नारं जरतेशवद् यदकृत श्रीसंघयुक्तो मुदा । क्षिप्त्वा तेन दिघाति - कर्मपटलं प्रापत्पदं शाश्वतं ॥ २ ॥
॥ इति श्री सगरोद्धारः सप्तमः ॥
or तुर्यो जनः पृथ्वीं | पावयंश्वर सैर्निजैः || प्राप शत्रुंजयं देवैः । स्तूयमानोऽनिनंदनः ॥ १ ॥ राजादनीतले तत्र । देवास्त्रिजगदीशितुः ॥ चक्रुः समवसरणं । तस्यैव बहुप्रक्तितः ॥ २ ॥ तत्र सिंहासनासीन - श्वत्रत्रयविराजितः ॥ सर्वज्ञापानुयायिन्या । गिरा विभुरश्रावदत् || ३ || अयं शत्रूंजयः शैल - प्रांतरारि निषूदनः ॥ सर्वपापहरो मुक्ति - लीलावेश्म विराजते ॥ ४ ॥ अत्र कल्याण कुंजाजः । सर्वकल्याणकारणं || कल्याणवर्णो भगवा-नादिदेवः सनात नः ॥ ५ ॥ प्राप्तेषु मुक्तिमर्दत्सु । त्रष्टे धर्मेऽपि केवले । सर्वकल्याणकृतीर्थ - मिदमेव नवियति ॥ ६ ॥ त्रागता जिनं जक्त्या । चिंतयंतोऽर्चयंति ये ॥ अप्यल्पकालाने पुण्य - मर्जयंत्यजरामरं ॥ ७ ॥ प्रासादप्रतिमापात्र - दीनदानानि कुर्वते ॥ अत्र ये ते नवत्याशु | नव
For Private And Personal Use Only
Acharya Shn Kallassagarsuri Gyanmandir
माहा०
॥ ४६१ ॥