________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shalassagan Gyanmande
मादा
शनंजय ध्यसुखाकराः॥6॥ व्यंतरेश निशम्येति । तदेवोनिनक्तयः॥ चक्रुस्तत्र निजोत्साहात् ।
I प्रासादान्नूतनानिव ॥ ॥ वमत्रानवायु-जये ती बरे ननु ॥ नहारो व्यंतरेशणा-मन॥४६शा य॑सुकृताकरः ॥ १० ॥
॥ इत्यष्टमोचारः॥ अथाष्टमजिनेश्स्य ( चारुचंझनस्य च ॥ चंझनस्य चरितं । संशोपादिह तन्यते ॥ ॥११॥ जंवूछीपेऽत्र जरते । पुरी चंशनना वरा ।। अस्ति शस्ततरानेक-जनता जनितस्तुतिः॥१॥ तत्र राजा प्रजारागा-दागामुकगणस्पदः॥ जितारातिमहासेनो। महासेनानिधोऽत्नवत् ।। १३ ॥ लक्ष्मणा नाम तत्पत्न। गतसमेंऽशीलनृत् ॥ अन्नूदनूमी दोषाणां । परिवारेऽतितोपिणी ॥ १४ ॥ सान्यदा सुखशय्यायां । सुप्तःधिव्याधिवर्जिता ॥ चतुर्दशमहा. स्वप्ना-त्रिशाशेषे व्यलोकयत् ॥ १५ ॥ कृष्णचैत्रेय पंचम्या-मनुराधां गते विधौ ॥ वैजयं- ताहिमानात्त-कुताववतरहिभुः ॥ १६ ॥ पूर्णेऽय काले पोषाख्ये । मासि कृष्णे सुलक्ष्मणा ॥ शादश्यामनुराधायां । सुतरत्नमजीजनत् ॥१७ ।। कुमानिः सुरेश्च । कृतजन्मोत्सवो
॥४६॥
For Private And Personal use only