________________
Acharya Sh kan
a
nmandin
San Mahavir Jain Aradhana Kendra
मादा
शत्रुजय जिनः ॥ लाख्यमानोऽप्सरोनिश्च । क्रमाद्यौवनमासदत् ॥१७॥ चंक्षेज्ज्वलश्चलक्ष्मा । ना-
J भ्रा चंझनो विभुः ॥ सार्धधन्वशतोत्तुंगो । वनूवानंदकृतिनः ॥ १७ ॥ कृतोक्षदो प्रनू राnam ज्यं । पैतकं चाप्यपालयत ॥ सार्धषटपर्वलकालि । समर्मगर्जिनांगः ॥ २०॥ पोषक
त्रयोदश्या-मनुराधास्थिते विधौ ॥ अपराह्ने विभुनेंजे। सहस्रेण नृपैर्ऋतं ॥ १ ॥ व्रतादयो गते मास-त्रये फाल्गुनके सितौ ॥ सप्तम्यामनुराधायां । केवलज्ञानमाप सः॥ २२ ॥ चतुर्विधात्ततो देवा। विज्ञायावधिना कणात् ॥ केवलज्ञानकल्याणं । कर्तृत्वरितमाययुः ॥२॥
श्रुत्वा समवसरणे । देशनां जगदीशितुः ॥ पुनः प्रापुर्निजं स्थानं । सर्वेऽपि त्रिदशा मुॐदा ॥ ॥ ततश्च विदरन स्वामी । संयुतोऽतिशयैर्वरैः ॥ प्राप शत्रुजय शैलं । सर्वार्हत्परिशीलितं ॥ २५॥ कृत्वा प्रदक्षिणां राजा-दनी चंझनः प्रभुः । स मुनिः समवासार्षी-हर्षन पुण्यजलं गिरा ॥ ६॥ महिमानं महीयांस-मुक्त्वा तीर्थस्य तीर्थपः॥ तच्च प्रदक्षिणीकृत्य । चंज्ञेयानमवार सः ॥ २७ ॥ सगराहृतपाथोधि-तीरे ब्राह्मीनदीतटे ॥ चंशेद्यानापरे नागे । जिनेशः समवासरत् ॥ २ ॥ कृते समवसरणे । देवैरेत्य जनवजाः ॥ अनमंस्तु ज
For Private And Personal use only