________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय ॥४६॥
www.kobatirth.org
ari | न्यत्रस्तत्पुरोऽपि च ॥ २५ ॥ शशिप्रनायास्तत्रैव । नगर्याः शशिशेखरः ॥ राजा चंदना राज्ञी - पुतस्त्वरितमाययौ ॥ ३० ॥ पुत्रेश चंश्यशता । सहितः स स्तुवन् विभुं । निषसाद पुरः पातुं । वचनामृतसारिणीं ॥ ३१ ॥ जगौ विभुरथामुष्मिन् । संसारे सर्वतोऽस्थिरे || सारं शत्रुंजये ध्यान-मर्दतां द्विविधो वृषः || ३२ || सेवनात्पुंमरीका- र्ध्यानानिपतेरपि ॥ द्विविधाद्धर्मतः सिद्धिः । शाश्वता वर्तते करे || ३३ ॥ तीर्थेष्विदं मुख्यतीथे | देवेष्विव जिनेश्वरः ॥ ध्यानेषु विमलं ध्यानं । ब्रह्मचर्ये व्रतेष्विव ॥ ३४ ॥ श्रामण्यं सधर्मेषु । प्रथमं खलु कथ्यते । यत्तन्मुज्ञं विना मुक्ति-नारी नो वरयेइरं ॥ ३५ ॥ ॥ विनोरिति मुखात् श्रुत्वा । देशनां चंदशेखरः ॥ कणात्प्रबुद्धः श्रामण्यं । सन्नार्योऽपि समासदत् || ३६ || धरणेंशे विनोः कायोत्सर्गस्थानें बुधेस्तटे || चंदकांत मणीबिंब - प्रासादं निरमापयत् ॥ ३७ ॥ जगवानपि लोकाना -मनुग्रहपरस्ततः । रैवताधिषु शृंगेषु । विजहार समंततः ॥ ३८ ॥ ततोऽपि विहरन् स्वामी । विश्वं तीर्थमयं सृजन || सम्मेतशिखरं प्राप । सहस्रमुनिसंयुतः || ३ || ननस्यकृष्णसप्तम्यां । श्रवणस्थे निशाकरे ॥ चंद्रप्रनः प्रभुस्त
T
For Private And Personal Use Only
Acharya Shri Kallassagarsuri Gyanmandir
माहा०
॥ ४६४॥