________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
शत्रंजय
माहाण
।। ४६५
स्थौ । तत्र निष्कंपमानसः ॥ ४० ॥ सार्थसप्तपूर्वलक्षा-नायुः पूर्ण प्रपाल्य सः ॥ गृहीतान- शनः स्वामी । प्रापत्पदमखंमितं ॥ १ ॥ सर्वैः सुरेईनिर्वाण-महिमा त्रिजगदिनोः ॥ पूर्ववनिर्ममे तत्र । गतं च स्वे पदे मुदा ॥४॥
इतश्च विहरंस्तत्र । स मुनिश्चशेखरः॥ चंझनां पुरी प्राप । पावितां लगवक्रमैः ॥ ॥ ३ ॥ तत्सूनुरश्र तं प्राप्तं । श्रुत्वा चंयशा नृपः ॥ वेगादागादखंगाझो । राजपंचशतीयुतः ॥ 8 ॥ मुनिझनी नतांस्तांश्च । धर्मलानादनु स्फुटं । गिरानुजग्राह धर्मा-नुसारिएया दयामयः ॥ ४५ ॥ यदत्रास विभुश्चश्-प्रत्नस्तेनेदमुत्तमं । तीर्थे चंप्रन्नासाख्यं । वि. ख्यातं यास्यति हितौ ॥ ६ ॥ विभुर्यत्र जलध्यंत-रस्थात्प्रतिमया स्थिरः ॥ नखेलश्चानवशाह-रूर्ध्वमूर्ध्वं गतस्ततः ॥ ७ ॥ लवणांबुधिनायेन । लवणेन च नक्तितः ॥ स एवासंघि तत्कालं । बत्रीजूतेन सर्वतः ॥ ४० ॥ यत्र चाकारि धरणे-नाईश्मि सुनिर्मलं ॥ त- तीर्थ पावनं तस्मात् । पवित्रोंबुधिरप्ययं ॥ ४॥ ॥ पूर्वमत्र युगादीश-पौत्रेण शशिकीर्तिना ॥ चंशेद्यानसमीपस्थ । नाविनो निजन्नावतः पचंमलस्य प्रा
॥६५॥
For Private And Personal use only