________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥४५॥
www.kobatirth.org
या धर्मो दयां विना ॥ ६० ॥ विना धर्मं यथा जीवो। बिना वारि यथा जगत् ॥ विना तया तीर्थमिदं । नूतसृष्टिहिं निष्फला ॥ ६१ ॥ ॥ निरुद्धेऽष्टापदे शैले । सत्यसौ जनतारकः ॥ श्रस्मिन् रुद्धे न पश्यामि । त्रातारमपरं भुवि ॥ ६२ ॥ न यदा तीर्थकुहेवो । न धर्मो न सदागमः ॥ तदासौ सर्वलोकानां । शैलः कामितदायकः ॥ ६३ ॥ इति श
गिरा चक्री | जगाद लवणं सुरं । श्रभिज्ञानकुते वार्धि-रस्तु त्वं याहि सांप्रतं ॥ ६४ ॥ तं विसृज्यति देवेशं । चक्री प्रीतमनाः पुनः ॥ पप्रष्ठ तस्य तीर्थस्य । रक्षोपायं मलीमसात् ॥ ॥ ६५ ॥ जगौ शक्रोऽपि चक्रोश | मूर्ती रत्नमणिमयीः ॥ नय स्वर्णगुहां स्वामि-कोशं दे'वैर्दुरासदः ॥ ६६ ॥ सर्वेषामर्दतां मूर्तीः । सौवर्णा ननु कारय ॥ प्रासादान् कांचनान् रूप्य -- मानपि च सांप्रतं ॥ ६१ ॥ मनोः पश्चिमदिग्नाग-संस्थां स्वर्णगुहामय ॥ सकूपिकाकल्पवृक्षां । दर्श्यमानां स व जिला || ६८ || गत्वा यनाडुपानीय । तत्र मूर्तींर्जिने शितुः ॥ निदधावपि पूजायै । याना दिशदंजसा ॥ ६९ ॥ प्रासादान् जगदीशस्य । दृषडूप्यमयानथ || मूर्तीश्च कांचनाश्चक्रे । चक्रिराट् शक्रसंयुतः ॥ ७० ॥ सुनज्ञख्ये च शिखरे । द्वितीयस्य ज
પ
For Private And Personal Use Only
Acharya Shn Kailassagarsuri Gyanmandir
माहाण
॥ ४५७ ॥