________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
शत्रंजय
॥५६॥
vag
सूनुनिर्यदानीता । गंगा सागरसंगता ॥ ५० ॥ यद्यहं तत्पिता नूत्वा । नयामि किल सागरं । माहा तदा तेच्यो विशिष्येऽह-मन्यया मानहीनता ॥१॥
इत्यावेशवशाद्ध्यात्वा । शक्रोक्तं हेतुयुक् स्मरन् ॥ यकैरानाययामास । सगरः सागर कणात् ।। ५२ ॥ टंकणान् वर्वरान केशां-श्चीशान नोटांश्च सिंहलान ।। प्लावयन विविधान देशान् । दारयन् महतो गिरीन ॥ ५३॥ प्लावयन जवनेशणां ।जवनान्यपिनीषणः ॥ नबलन्मकरग्राह-तिमिर्शखसमाकुलः ॥ ५॥ नश्यनिर्विविधैर्दै वै-रपिजीत्या निरीक्षितः॥ वेगवानोबुतानेक-जंतुजातिषु उस्सहः ॥ ५५ ।। अपाराक्षारतो गर्जनूमिमाली महोमिनिः॥ व्याप्नुवन् वसुधां वेगा-दागाउ@जयांतिकं ॥ ५६ ॥ ॥ लवणांबुधिनायोऽय ।योजितांजलिरादरात् ॥ प्रणम्य चक्रिणं कुर्वे । किं जगादेति सामगीः॥ ७॥ ततश्च मघवा प्राह । स्मृतावधिजिनागमः॥ चक्रिन् विरम विरमे-त्याकुलां कलयन गिरं ॥५॥ ॥५६॥ रविं विना यया घस्रो। विना पुत्रं यथा कुलं ॥ विना जीवं यथा देहं । विना दीपं यथा गृहं॥ एए। विना विद्यां यथा मयों । विना चक्षुर्यथा मुख ॥ विना गयां यथा वृक्षो । य
For Private And Personal use only