________________
www.kobatirthora
Acharya Shin Kalssagar Gyanmandir
Shin Mahavir Jain Aradhana Kendre
शत्रंजय
माहा
18एए॥
चाप च गिरेिं। प्रयाणैरधरोनरैः॥ ३५ ॥ राजादनीतले तत्र । तदा सोऽपि नगीरथः ॥श- क्रनूशक्रयोः पादान । नमस्तान्यां च सस्वजे ॥ ४० ॥ सहपैस्तैरयो तीर्थे । जत्या श्रीप्रथमनोः ॥ स्नात्रपूजादिकं कर्म । निर्ममे जरतेशवत्॥ १॥ तीर्थे च मरुदेवाख्ये । शंगे बाहुबलावपि ॥ तालध्वजे च कादंवे । हस्तिसेनानिधे तथा ॥ ४२ ॥ एवं सर्वेषु शंगेषु । ते कृत्वा जिनपूजनं ॥ यतिन्नक्तिमत्रदान-मारात्रिकमहाध्वजं ॥ ४३ ॥ इंशेत्सवमिपूजां । उत्रचामरमोक्षणं ॥ रथावन्यश्वदानानि । व्यधुः सर्वे गुरोगिरा ॥ ४ ॥ ॥ ततश्च नारतान् शक्रः । प्रासादान वीक्ष्य तध्धिान् ॥ स्नेहपूर्वमुवाचेदं । सगरं धर्मजागरं ॥ ४५ ॥ तीर्थेऽस्मिन् शाश्वते चकिन् । स्वपूर्वपुरुषस्य तत् ॥ कर्त्तव्यं नरतेशस्य । पश्य पुण्यनिबंधनं ॥४६॥नाविनः कालमाहात्म्या-हिवेकविकला जनाः॥ विधर्माणोऽतिलोनांधा-स्तीर्थेऽपि न कृतादराः ॥ ४ ॥ मणिरत्नरुक्मलोन्नात् । कदाचिने मलीमसाः ॥ आशातनां करिष्य- ति । प्रासादे प्रतिमासु वा ॥4॥ तऊळुवत्त्वमप्यस्य । कांचिश्तां कुरुष्व नोः ॥ नालं त्वयि प्रत्नवितुं । कश्चिदस्ति जगत्रये ॥ ४ ॥ श्रुत्वेति चक्री चित्तांत-श्चिंतयामासिवानिति ॥ म
॥५॥
For Private And Personal use only