________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥४५॥
www.kobatirth.org
।
राजादन घुमतले । तौ मिथोऽमिलतामथ ॥ २८ ॥ इतश्व जह्नुतनयो । निर्देशाच्चक्रिणस्तदा ॥ जगीरथः समं सैन्यैः । प्रापदष्टापदं गिरिं ॥ ५ ॥ तत्र स्वपितृपितृव्य - दाइजस्म निरीक्ष्य सः ॥ दुःखाकुलः समं सैन्यै-माप कृणादपि ॥ ३० ॥ स पुनर्लब्धचैतन्यः । सत्ववानमुचच्छुचः || नागं चाराधयामास । जक्त्या पूजापुरस्सरं ॥ ३१ ॥ तस्य जक्त्यातिशायिन्या । तुष्टः स ज्वलनप्रनः ॥ सममागान्नागलोकै-चंचत्कांचन कुंरुलः ||३२|| नगीरथो गंधमाल्यैः । स्तुतिनिश्व तमर्चयत् ॥ हृष्टचित्तस्ततः सोऽपि । जगादेति नृपांगजं ॥ ३३ ॥ वार्यमाणा अपि यदा नैते खातादपासरन || नागलोकशनया - तन्मया जस्मसात्कृताः ॥ ॥ ३४ ॥ एतैरपीदृशं कर्मा - जितमासीनगीरथ ॥ तदमीषामूईदेह - क्रियां कुरु मदाज्ञया ॥ ॥ ३५ ॥ प्लावयंतीं भुवं गंगां । मुख्यवाहमिमां नय ॥ नागेशस्तमिति प्रीत्या - नुशिष्यागानिजं पदं ॥ ३६ ॥ नगीरथोऽपि तस्म । पैतृकं सरिति न्यधात् ॥ तदाद्ययमहिश्वे । व्यापारः पितृकर्मणि ॥ ३७ ॥ कृत्वा तत्पैतृकं कर्म । स्वर्धुनीं दंमरत्नतः || मुख्यमार्गे निचिके - प। नारीमित्र कुमार्गगां ॥ ३८ ॥ ज्ञात्वा स सगरे शत्रु-जयमाप्तं जनास्यतः ॥ चचाल
For Private And Personal Use Only
Acharya Shn Kallassagarsuri Gyanmandir
माहा
॥४५४॥