________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥एए॥
www.kobatirth.org
रत्नमनो देवपाल - महीपालौ महौजसः ॥ अन्येऽपि रथिनः सर्वे । पितस्तानयोधयन् ॥ ॥ ६४ ॥ वर्षॆतो बालधारानिः । सिंचंतः शोणितै रसां ॥ चक्रुस्ते शत्रुदुर्भिकं । नरेंश नवनीराः || ६५ ॥ निर्मण्य सेनां दधिव-यशोमुमाहरत् || जगत्तापापहं तत्र । ते मंत्रा कन्नाः || ६६ || दिशो दिशं पलायंतो । रिपवः सैनिकैः समं ॥ जगत्सारं महीपाल - सारं सोडुमनीश्वराः ॥ ६३ ॥ चक्रे जयजयाराव - स्तदा यादवसैनिकैः । पेतुर्ननस्तः सुमनः--श्रेणयः सुमनःकरात् ॥ ६८ ॥ कदापि न तृणे कोपं । वितन्वंति भुजानृतः ॥ नरवमदिनूपाला - स्तदतो बिरुर्मुखे || ६ || मह्यामसौ महीपालो । मोदवांस्तदमी नृपाः ॥ लुतो बलेनापि । लिलिपुस्तत्कणैर्वपुः ॥ ७० ॥ सुस्वामी स्वकरं तेषां । नम्राणां पादयोः पुरः । पृष्ठे ददौ स्फुरत्पद्मा - सद्मपद्मसमपन्नं ॥ ६८ ॥ स्वकन्या देवपालाय । देवकन्याधरणी ॥ श्रदायि वनमालेति । भूभुजा नरवर्मणा ॥ ६५ ॥ विजित्य नूपतीनेवं । मूर्चामिव जयश्रियं ॥ वनमालां समादाय । स चचाल पुरंप्रति ॥ ७० ॥
तदादेशमनुप्राप्य । नरवर्मादयो नृपाः || जग्मुर्निजं निजं स्थानं । यदुशौर्यचमत्कृताः
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
माहा०
॥ ए५॥