________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ ए४ ॥
www.kobatirth.org
Acharya Shri Kallassagarsuri Gyanmandir
इतश्च ते महीपालाः । पूर्वमत्सरिणः पथि ॥ रुरुधुस्तं महीपालं । मालवांतःप्रवर्त्तिनं ॥ || ३ || रे रंक रत्नमादाय । पश्यतामिह नूभुजां ॥ क्व यासि बलविद्याया । अधुनाफलाप्स्यसि || ४ || निजमानाधिकं कर्म । कुरुते योऽतिलौख्यतः ॥ तस्य स स्फुटमनाति | फलं कुष्टि या जवान ||१५|| तदो तो जनान् वीयो - चिवानुञ्चावचं वचः ॥ यत्त्रं तत्फलमेतर्हि । भुंक्ष्वास्मनुज निर्मितं ॥ ५६ ॥ इत्युदीर्यं महाक्रोध - दुईरास्ते धराधवाः ॥ संनूय सर्वसारेला - वेष्टयन सूर्यमध्वजं ॥ ५७ ॥ विस्मरन्निव रोगार्ति । श्रुत्वा तद्वैरिणो मुखातू ॥ महीपालः शत्रुकालः । करवाल करे ऽकरोत् ॥ ५० ॥ दंतादेति गर्जेर्युई। रथिकैश्व श शशरि ॥ खाखति च पादातैः । कुंताकुंति च सादिनिः ॥ ५९ ॥ प्रयुध्येतां महासैन्ये । गतदैन्ये मिथोऽप्यश्र || पुरोगतस्वपरयो - विचाररहिते क्रमात् ॥ ६० ॥ आमिषैः सहितां वीक्ष्य | व्याप्तां तद्यशसा महीं ॥ तद्विस्तारयितुं स्वर्गे । यतंते यावज्रगाः ॥ ६१ ॥ किन्नरैगीयमानं तत् । श्रुत्वा तत्रापि वैरिषु । तदस्तोतृषु संपेतुर्नर्तृनता हि मार्गणाः ॥ ६२ ॥ - र || रिपुव्रातैर्महीपाल - सैन्यं को पाडुपतं ॥ नलल्लोलकल्लोलैः । समधैरिव सैकतं ॥६३॥
For Private And Personal Use Only
मादा०
॥ ४ ॥