________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥९३॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुको बांधवालोके । तस्थिवान् स्वनमानसः ॥ ४२ ॥ दिनानि कानिचिद् गीत - शास्त्रेष्टजसंगमात् ॥ राजपुत्र्या समं तत्र । कुमारोऽप्यत्यवादयत् ॥ ४३ ॥ पूर्वकर्मपरीपाका - तदा तपाद्य ॥ तस्य प्रत्यंग निस्तोद - स्फुटस्फोटकसंकुला ॥ ४४ ॥ त्रटबटतिलकण- स्फो टकृत्तापदुःसहः ॥ महाज्वरो महीपांगे -ऽत्यायतः समजायत || ४५ ॥ तस्य तापापनोदाय । शिशिरं यद्विधीयते ॥ विशेषादज्वलद्देहं । तेन पंकजकोमलं ॥ ४६ ॥ श्रौषधैरमृतप्रायै - वीर्यमाणोऽप्यसौ गदः || विशेषात्कोपमाधत्त । दुर्जनः सामन्निर्यथा ॥ ४७ ॥ न ते वैद्या नता विद्याः । स प्रपंचो न हि हितौ || यैस्तस्य विकसछ्याधेः । प्रतीकारः प्रतन्यते ॥ ॥ ४८ ॥ मासमेकं महोपायै विविधौषधराजिनिः । वैद्यैश्चिकित्स्यमानोऽपि । स रोगान्न परिच्युतः ॥ ४५ ॥ श्रपृश्य नूपं तच्चाधि-विधुरं मधुरोक्तिभिः ॥ शांतयित्वा च पितृवत् । सशोकां जनतामपि ॥ ५० ॥ ततः सैन्यशतैर्विद्या-धरैश्च परिवारितः ।। चचाल ' पितृपादेज्यः । सोत्कंठं स कुमारराट् ॥ ५१ ॥ ॥ गुणसुंदर्यपि ततः । प्राप्य वृद्धानुशासनं ॥ पित्रोः पादौ नमस्कृत्य । जज्ञे पत्यनुगामिनी ॥ ५२ ॥
For Private And Personal Use Only
माढा०
॥ ए३॥