________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
शत्रुजयन चतुरस्त्यजन् ॥ चतुर्निलोकपालैस्तैः । पंचमो लोकपालकः ॥ ए३ ॥ महाधरैश्च सामंतै- माहा
MA मंत्रिन्निः सैन्यनायकैः ॥ वृतश्चतुर्तिः प्रत्येकं । स रराज पाय वजन ॥ ए४ ॥ कलापकं ॥ ॥४३॥ पुरो देवालयन्यस्त-जिनविपन्नावतः ॥ तस्य विघ्नं कर्तुमलं । नानूवन क्षुश्देवताः॥ एए॥
अतिक्रामन् बदन देशान् । तत्पतिन्य नपायनी ।। गृह्णन् काश्मीरदेश च । प्रापत्कतिपयै-01 दिनैः ॥ १६॥ प्रातर्यावत्सम सैन्यै-रियेष गमनं नृपः॥ तावलमहाशैली। शैलावरुधतां पथः ॥ ए७ ॥ नाशीरं नृपतेः चिंचिद् । दृष्ट्वा नोतरुपागमत् ॥ स्वामिन् शैलौ स्थितौ मामें। रुध्ध्वेति वहुन्नाषकः ॥ए| विज्ञाय कौतुकाशजा। समीपमगमत्तयोः ॥ तावत्प्रलयशैलानौ । शैलावास्फलतां मिथः॥ ए॥ तयोः संघजन्मा यः। स्फुलिंगोत्कर नद्ययौ ।। जाने स एव वझवा-वह्निदेनोलिनास्कराः ॥ ३०॥ ततो वह्निः समुत्पन्न-स्त्रिजगद्दहनक्षमः ॥ सेहे न केनचिनेजो-लेश्येव मुनिसत्तमात् ॥ १॥ आलोकितो महीशेन । सुमतिः स- ॥४०॥ चिवो जगौ ।। स्वामिन केनापि देवेन । दुष्टेनैतहिचेष्टितं ॥२॥ तांत्यै नृपपूजाद्यं । किं चिदाचर नक्तितः ॥ ततः प्रीतो यथा सोऽपि । स्वं रूपं दर्शयिष्यति ॥३॥
For Private And Personal use only