________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
शत्रंजय
माहाण
॥४०॥
रतनूतनु-स्त्वयि पुत्रे महीयते ॥ ततः शत्रुजये यात्रां । तीर्थोहारं कुरुष्व च ॥ ३ ॥ कर्तास्मि तव सांनिध्यं । सह देवैः समागतः ॥ अतस्त्वरस्व यात्रायै । श्राःपूजनवन्नृप ॥ ॥॥ श्रवणादिति नूनन । सानंदं प्रति तं जगौ ॥ साधु शक त्वयादिष्टं । त्वं मे जरतसविनः॥ ५ ॥ नक्तोऽस्ति जगतामीशे । नापरस्त्वत्समो ननु । गृह्यसे जरतेशस्य । स्नेहेन यदिहागमः ॥ ६ ॥ चलितोऽस्म्यथ यात्रायै। समं संघेन सांप्रतं ॥ आवयोः पुमरोक शै। संगमः पुनरेव हि ॥ ७॥ ततः शक्रेण तुटेन । ददेऽस्मै सशरं धनुः ॥ दिव्यो रथश्च हारश्च । कुंमले अमले अपि ॥ ॥ तस्मिन्नुरीकृते विशे। यां यया द्यौतयन् जगत् ।। दंमवीयोऽथ यात्रायै ॥ नानादमकारयत् ॥ ए ॥ आकृष्टास्तेन नादेन । दूतेन च जनवजाः ॥ स्वस्ववाहनसंयुक्ता । ऐयरुस्तत्र वेगतः ॥ ए ॥ कृतस्नानः पवित्रांगः । शुचिवस्त्रधरो नृपः॥ अर्हतिवमथो नत्वा । चचाल सुदिने जनैः ए ॥ विपुलायाश्च वैपुल्यं । हरन् विपुल- सैन्यतः ॥ तेजस्विनां हि तेजांसि । लुपन् रेणुनिरुत्थितः ॥ ५ ॥ चतुर्विधेन सधेन । चतुर्धा धर्मवृक्ष्ये ॥ चतुरंगवलेनापि । चतुर्धाबुझिसंयुतः ।। ए ॥ चतुर्गतिनिषेधाय । कषाया
०२॥
For Private And Personal use only