________________
Shn Mahavir Jain Aradhana Kendra
शत्रुजय
॥ ४०१ ॥
www.kobatirth.org
चंदनागुरुमिश्रितं ॥ ददाह तत्पुरो भक्त्या । पुण्यं वाक्यं जगाद च ॥ ७२ ॥ कस्त्वं श्रावकवेषेणे - हागा मां पावितुं ननु ॥ कुर्वन्मयि कृपां देव । तन्नवान् प्रकटीजव ॥ ७३ ॥ अतः परं युक्तं । देव खेदयितुं हि मां ॥ श्रापधरं मर्त्यं । नमस्याम्येव निश्चयः ॥ ७४ ॥ यद्यस्ति मामकी शक्ति - जिनधर्मे गुरौ त्वयि ॥ तदा स्वं रूपमाधाय । मत्पुण्यं सफलीकुरु ॥ ॥ ७५ ॥ शक्तिनिर्भर मित्यस्य । श्रुत्वा वाक्यं पुरंदरः || चित्तांतः प्रीतिमान् जज्ञे । प्रशशंस च तं मुहुः ॥ ७६ ॥ ज्ञात्वा खिन्नं मनश्वास्य । नाकिनायस्ततोऽमुचत् ॥ मायारूपं च सहजं । तादृग्जग्राह वेगतः || ७ || सविस्मयो वीक्ष्य शक्रं । दंमवीर्योऽनमन्मुदा ॥ नृत्य पाणिनातं चा-लिंग्य स्नेहात्पुरंदरः ॥ ७८ ॥ उवाच च महासत्व | धन्यस्त्वं चरमांगवान ॥ दृष्टे त्वयि जगन्नाथं | स्मरे यत्तत्कुलोन्नवे || ७ || सुधर्मायां मया स्वामी | स्मृतस्ता
गुणाश्रयः ॥ तो जरतादित्य - मुख्यश्वाद्य सुचित्रकृत् ॥ ८० ॥ गुणैस्तेभ्यो ऽधिकस्त्वं तु । पूर्वीगीकृतकर्मयुक् ॥ त्वयैव कुलपुत्रेण । स्वामिवंशोऽय नासते ॥ ८१ ॥ वंश स्थितिगुणा धर्मः । कीर्ती राज्यममितं ॥ नीयते यैर्भृशं वृद्धिं । त एव तनया ननु ॥ ८२ ॥ कृत्यं
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
माहा०
॥ ४०१ ॥