________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ ४०० ॥
www.kobatirth.org
1
पः ॥ शतमूढकमानेन । सूदैरन्नं स्वदृक्पुरः ॥ ६१ ॥ मायया स कृणादेव । पश्यतो नृपतेस्तदा || जासानं यथा वह्निः । सर्वमिंधनसंचयं ॥ ६२ ॥ जगाद च महाराज । जरता - वयभूषण ॥ सर्वेषामपि पूर्वेषां । कीर्त्ति कईयसीद जोः ॥६३॥ मामप्येकं क्षुधाकामं । न प्रीशासि यतः प्रनो ॥ जोक्तारस्तदमी स्वे स्वे । गृहे त्वयि तु कीर्त्तिदाः ॥ ६४ ॥ कीर्त्तिः श्रीजरतेशस्य । जवता कुलसूनुना । इत्थं पुण्यमतिप्रौढिं । गमिष्यति विशेषतः ॥ ६५ ॥ पूर्वेषां यः कुलं कीर्त्ति । पुण्यं नाधिकतां नयेत् ॥ जातेनाप्यथ किं तेन । जननी क्लेशका रिया || ॥ ६६ ॥ तस्य सिंहासने किं त्वं । निषीदसि विषीदसि ॥ जगवन्मुकुटं किंवा मूर्ध्ना तेन afe || ६७ ॥ श्राइनोज्यादिकां मायां । मुंच सात्म्यं निजं जज ॥ प्रतायैते कथं मयः । सत्रशंकाकृते त्वया || ६ || तस्येति निष्टुरां वाचं । श्रुत्वापि न चुकोप सः । स्वपुयापूर्णतां जानन् । प्रत्युत स्वं निनिंद च ॥ ६ए ॥ ज्ञात्वा च नृपतेर्भावं । जगौ मंत्री पaar || स्वामिन्नयं श्रारूपो । दैवतं बलकृत्पुनः ॥ ७० ॥ श्राश्वेषेऽस्ति ते भक्ति-दि तां तत्समाचर || जक्तिप्रीतः कदाप्येष | प्रकटीनविता ननु ॥ ७१ ॥ श्रुत्वेति नूपतिर्धूपं ।
I
For Private And Personal Use Only
Acharya Shri Kallassagarsuri Gyanmandir
मादा०
॥४००॥