________________
Shn Mahavir Jain Aradhana Kendra
शत्रुजय
॥३०॥
www.kobatirth.org
वंदमानांश्च | कांश्चिद्ध्यानपरान् मुनीन् ॥ ५१ ॥ कर्मेधनस्तपोवा - हिंसां जुह्वतः परान् ॥ जिनैरुक्तां गां पवित्रा - मित्युदीरयतः परान् ॥ ५२ ॥ आत्मारामे नावजलैः । स्नानिनः शुचिमानसान || क्रमात्संक्रंदनः श्राद्धान् । वीक्ष्याप मुदमन्नुतां ॥ ५३ ॥ ॥ श्रा शनिवादये तुभ्य - मितिवादिनिरुचितैः || आचम्य शुचिनिस्तोयै -स्तैः समं सोऽविशङ्गृहान् ॥५४॥ कोटिश्राकृते जात- मन्नपाकं कृणादपि ।। दिव्यप्रभावादेकः सन् । सोऽभुग्मायानटः सुरः || ५५ ॥ परिवेषयतान्नं रे । बुभुक्काकुलितस्य मे ॥ कथं सूदा दंगवीर्य - पुण्यं व्यर्थयताधुना ॥ ५६ ॥
इत्याकर्ण्य क्तिं तै विज्ञप्तो विस्मितैर्नृपः ॥ स्वयमेत्य कामकुक्षि-मपश्यत्तं विसं स्थूलं ॥ ५७ ॥ सोऽपि दृष्ट्वा महीजानिं । श्राश्रदासमन्वितं || जगाद कठिनां वाचं । दीनाव विज्ञावयन् ॥ ५८ ॥ राजन्नमी त्वया सूदा । नियुक्ताः श्राद्धवंचकाः ॥ मामप्येकं बुभुकं यत् । प्रीलयंति न सांप्रतं ॥ एए ॥ अन्यानपि नृशं लज्जा-सज्जानेवं हि सुस्थितान् ॥ वंचयंति सदैवामी । स्वयमौदरिकाः खलु ॥ ६० ॥ तत् श्रुत्वा कुपितोऽपीष-दपाचयदथो नृ
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
माहा०
॥ ३