________________
Shn Mahavir Jain Aradhana Kendra
दात्रुंजय
॥ ३ना
www.kobatirth.org
मू | मुकुटं जगदीशितुः ॥ ४० ॥ सर्वाभरणसंज्ञार - तेजोनिर्ज्ञासुरं बहु ॥ मूर्त्याप्यदृश्यं दोष्मंतं । नयधर्मपरायणं ॥ ४१ ॥ दृढभक्तिं युगादीशे । सहक्तिं विश्वपालने ॥ सेव्यमानं घनं पै- वज्यमानं च चामरैः ॥ ४२ ॥ शृएवंतं धर्ममाहात्म्यं । हेमसिंहासन स्थितं ॥ सज्जासीनं सुधर्मेश - ऽपश्यत्तं ज्ञानचक्षुषा ॥ ४३ ॥ ॥ लोलमौलिः प्रीतचेताः । प्रनोर्वशेSaक्तिमान || अथ शक्रः श्राश्वेशं । कृत्वायोध्यामुपागमत् ॥ ४४ ॥ वैकशवः धैमसूत्र - त्रयेण हृदि भूषितं । एकवासःपरीधानं । ब्रह्मव्रतपवित्रितं ॥ ४५ ॥ द्वादशव्रतधारित्वासार्वति तिलकान्यपि ॥ विचाणमीपत्कपिल - शिखामात्र शिरोरुहं ॥ ४६ ॥ गृांतं चतुरो वेदान् । जरतेशेन निर्मितान् ॥ श्रर्हद्यतिश्राह धर्म - लक्षणान् गतदूषणान् ॥ 8७ ॥ श्राचमतं जलैः शुद्धैः । पताकाकारपाणिना । तं वीक्ष्य दंवीर्योऽनू - तस्मिन् सादरमानसः ॥ ४८ ॥
फर्क || श्राज्ञापयदयो सूदां स्तन्नोजनकृते नृपः ॥ दानशालासु तैः साई । ययौ सोऽपीर्यया चरन् ॥ ४५ ॥ पठतस्तत्र वेदांगान । शांतिपाठांच कांश्चन ॥ जपतः परमं ब्रह्मध्यानलक्षं तथा परान् ॥ ५० ॥ त्रिकालं देवपूजायै । त्रिशुद्ध्या कांश्चिदंबुनिः ॥ स्नानिनो
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
माहा०
॥ ३एन