________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
शत्रजय
माहाण
॥३ए
कोटिन्निः प्रजूता-निरिह शिवं विमलाचलेऽय लेने ॥ त्रिजगति विदितं ततोऽस्ति तीर्थ । स्मृतिनवपुण्यचयेन पावनं तत् ॥ ३८ ॥ गतायां नरतेशस्य । पूर्वकोटौ शिवोदयात् ॥ तै
विझवालिखिल्ज-प्रमुखैनितं गिरौ ॥ ३१ ॥ सुरेशात्रावसर्पिण्यां । प्रथमोझरकहनौ ॥नरतेशोऽप्यशेषाणा-मुहाराणां शृणु स्थिति ॥ ३२॥ इति अनमोकार समाप्तः॥
वंशे श्रीनरतस्यासी-दयोध्यायां महीपतिः ॥ अष्टमो दंमवीर्याख्य-स्तेजसां यशसां पतिः॥ ३३॥ आचारं जरतेशस्य । श्रापजनलकणं ॥ स सत्यापयति प्रोजै-स्विखमतरताधिपः ॥ ३४॥ स पोमशसहस्रष। राजसु स्फटन्नतिष ॥ निषलेष्वन्यदास्थान्या-मलचक्रे वरासनं ।। ३५ ॥ गतेष्वय च षट्कोटि-पूर्वेषु नरतादनु ॥ सौधर्मेः सन्नासीनः । सस्मार लगवगुणान् ॥३६॥ तुष्टाव च स तत्ताहग्-पुंरत्नाश्रयमीशितुः॥ वंशं शाखाशतेनोचैजगदालंवनक्षम ॥ ३७॥ वर्यवीय दंमवीय । ततः स्फूर्जद्यशस्विनं ।। सूर्यवशजतेजांसि । ह- रंत निजवीर्यतः ॥ ३० ॥ सहस्राक्षमिवानेकान् । पश्यंत चरचक्षुषा ॥ सहस्रबाहुवद्दिग्न्य । आकृतं श्रियोऽखिलाः॥ ३५ ॥ सहस्रजिह्ववत्सर्वान् । योजयंतं च कर्मसु ॥ नहंतं निजे
इए॥
For Private And Personal use only