________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
शजय
मादा०
॥४०४॥
इति मंत्रिगिरा राजा । शुचिः पूजादिकं स्वयं ॥ तस्मै चकार संतो हि । प्रायेण परतु- ष्टिदाः ॥ ५ ॥ शांत्युपायैरपि कृतै-न तुतोष सुरो मनाक् ।। वमवानिर्जलैः सिक्तो। ज्वलत्यपि विशेषतः ॥६॥ इंदत्तं ततो धन्य । स्मृतिमात्राउपागतं ॥ पूजयित्वा करे राजा। जग्राह रिपुनाशनं ॥ ७॥ तज्ज्योतिषा महीनेता । संवर्मित श्वाबनौ ॥ ॐखांधकारविछा
यी। रिपुश्चासीत्तदाधिकं ॥ ॥ ईषदाकृष्य तशजा । टंकारं चाप्यकारयत् ॥ वज्रघातनये| नेव । तेन तावपसारिती ॥ ए॥ वजेऽप्यकुंठममरै-रप्यवार्य महीधवः ।। वाणं युयोज ध
।॥१०॥ जीर्णपर्णमिवादित्य-विवं किं नेदयिष्यति ॥ कर्पासास्थीनीवोडूनि । बलाझामयिष्यति ॥ ११ ॥ लांमखममिवादित्यं । प्रोचाल्यापि कथं हगत् ॥ तूलपूलमिळ किं । दूराऽत्केप्स्यति जुतं ॥१२॥ अमापयक्ष किं कीर्ति । ब्रह्मांमं पाटयिष्यति ॥ इत्याशशंके पार्श्वस्थैः । स वाणं योजयन्नृपः ॥ १३ ॥ विद ॥ ततश्च कश्चिदत्यु- यो । दीप्तनेत्रो नयंकरः ॥ पिंगान केशान दधन्मूर्ध्नि । विंध्या दाववह्निवत् ॥ १५ ॥ गुहोपमघ्राणरंध्र-वायुना नंजयन जुमान् ॥ घर्षदंतसमुद्भूत-वह्निज्वालाकरालितः ॥ १५ ॥ ता
॥
॥
For Private And Personal use only