________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
मादा
शगय वाचं विपैकसध्रीची-मुच्चैर्गदखर्वितः ॥ ६३ ॥ ज्वलनं पालिना धर्नु । हत्तुं को दिग्गजा
र दान् ॥ शेषाहिमस्तकस्थाष्णु-मशिमाह मुद्यतः ॥ ६ ॥ कुंतेन निशिताप्रेण । कः कंडू॥१४॥ यितुमिहति ॥ स्वचक्षुषी मृगरिपोः । केसरान को हि वांवति ॥६५॥ कः केप्तुमुत्सुको
भ्राम्य-दरघट्टांतरं क्रमौ ॥ मत्संसदि कुधीः कोऽयं । चिकेप निजसायकं ॥६६॥ विनिविदोपक। इत्युदीर्य महावीर्य । ऊर्जितं चार्जयन रुषं ॥ पाहत्य वामहस्तेना-सन वैरिकपोलवत् ॥ ६ ॥ फूत्कार सर्पवत् कुर्वन् । मोटयन्वंगमात्मनः॥ सिंहासनात्सहसैवो-दतिष्टत्स पटिष्टगीः ॥ ६ ॥ ॥ परिवारोऽपि हि कोपेन । ज्वलंस्तदवारितः॥ ननस्थौ नास्करमनु-किरणौपश्चलत्यपि ॥ ६॥ ॥ अनन्यन केऽपि खजान् । कोपशेः पखवानिव ॥ केतूदलासयन कुंतान् । शल्यानिव रिपूरतः ।।3। मुजरान ब्रामयामासु-हल्लिखंत इवांवरं ॥ अधिज्यांश्चक्रिरे केऽपि । कोदंमांश्च यमब्रुवः ॥ १ ॥ जगृहुः केऽपि वजाणि । स्तबकानीव
संक्रुधः॥ शलान्याददिरे केऽपि । कुवैतो दंतुरं नन्नः ॥ ७॥ भुजास्फोटं परे चक्रुः। 8 स्फोटयंतोऽपि रोदसीं ॥ क्वेझानादं व्यधुः केऽपि । मेयनादानुकारिणः ॥ ३ ॥ हन्यतां द
॥१४॥
For Private And Personal use only