________________
Shn Mahavir Jain Aradhana Kendra
दार्भुजय
॥२४५॥
www.kobatirth.org
न्यतामेष | यितां धियतामसौ ॥ प्रभुं नो दुर्विनीतो यो । देष्टि घूक इवारुणं ॥ ७४ ॥ इत्यासीत्परिवाराणां । समं कोलाहलो महान् ॥ प्रलयोनांतपाथोधि-ध्वानशोजानुकारवान् ॥ ७५ ॥ इतस्तत्सचिवः सम्यग् । बारामासाद्य भारतं ॥ श्रवाचयञ्च तद्वर्णान् । क्रोधादिशममंत्रवत् ॥ ७६ ॥ राज्येन यदि वा कार्ये । जीवितव्येन वा सुराः ॥ तदा सेवां कुरुध्वं नः । स्वसर्वस्वौपढौकनात् ॥ ७७ ॥ इत्यादिशति वः साक्षात् । सुरासुरनरेशितुः ॥ रुपनस्वामिनः सूनु- र्नरतश्चक्रवर्त्ययं ॥ ७८ ॥ युसमं ॥ इत्यक्षराणि दृष्ट्वासौ । विज्ञायावधिना च तत् || दर्शयन् स्वामिने बाल - मुच्चैरित्यवदन्त्ततः ॥ ७७ ॥ अहो श्रुणुत राजन्या । धिग्वो जसकारिः ॥ स्वामिनो हितचिंतानि-रहितं कर्तुमुद्यताः ॥ ८० ॥ जरतो जरतक्षेत्रे । प्रश्रमश्चक्रवर्त्त्यनूत् ॥ प्रथमाईत्सूनुरसौ । रिपुसोम विधुंतुदः || १ || तोलितुं शक्यते मेरुरुत्रियेत वसुंधरा || शोष्यते लवणांनोधि-वक्री नो जीयते पुनः ॥ ८२ ॥ एष वो याचते दमं । शक्रवञ्चंमशासनः ॥ दिधारयिषते वस्तु । स्वाज्ञां मान्यां सुरासुरैः ॥ ८३ ॥ यथा देवेषु सर्वो। जिन एव परो न हि ॥ चक्री नरेष्वपि तथा । शक्रीभूतः स्वशक्तिनिः ॥ ८४ ॥
I
For Private And Personal Use Only
Acharya Shri Kallassagarsuri Gyanmandir
माडा०
॥१४०॥