________________
Shn Mahavir Jain Aradhana Kendra
दात्रुंजय
॥ १६० ॥
www.kobatirth.org
घटते सर्वत्र । विनयो नयशालिनां ॥ न कार्या युवार्त्तापि । कालरात्रिरिवात्मनः ॥ ॥ ८ए ॥ निवार्यतामयं लोकः । स्वामिन् स्तोकमतिश्वलः ॥ खद्योतवद्दिवानाथे । द्वेष्टि यश्व क्रिणि कुधा ॥ ८६ ॥ प्रगुणीकुरुत तमं । चक्रिणे प्रणतो जव ॥ गर्वः सर्वस्वनाशाय । स्यादयं हृदयं दहन || 9 || निशम्य सचिवाहाणीं । दृष्ट्वा तान्यकराण्यपि ॥ परमेष्टिस्मृतेः पाप-मित्र कोपोऽस्य निर्ययौ ॥ ८८ ॥ उपायनमुपादाय । मंत्रिणा सह तं शरं ॥ नत्वा च मागधाघीश-श्वक्रि तं व्यजिज्ञपत् ॥ ८ ॥ दिष्ट्याद्य दृक्पथं प्राप्तः । स्वामिंस्त्वं येSaareeः || घनांजवातकस्येव । चिरमुत्कस्य तृष्णया ॥ ए ॥ नदिते त्वयि नायेऽद्य । सनाथा वयमुच्चकैः || पद्माकरास्तीक्ष्णकरे । पुष्ांति हि सुसंपदः ॥ १ ॥ सुस्वामिना 5. विनी । प्राकू मयि सायकः || कर्त्तव्यज्ञापनायेव । भ्रमत्ते वेत्रिवत्त्वया ॥ ए२॥ रवेः प्रत्यपरं तेजो । वायोः प्रत्यपरो जवी ॥ मेरोः प्रत्यपरः शैलः । प्रतिमलस्तथा तव ॥ ए३॥ प्रमादतो मया यवं । शीघ्रं नाराधितः प्रभुः ॥ तत्प्रसीद मयि स्वामिन् । संतो हि तवसलाः || ४ || अतः परमई नाथ । त्वत्पादांबुजषट्पदः ॥ जिनाशिषमिवाज्ञां ते । धार
For Private And Personal Use Only
Acharya Shn Kailassagarsuri Gyanmandir
मादा०
1174011