________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ १४७ ॥
www.kobatirth.org
ससर्ज नृपः शरं ॥ ५२ ॥ तमिषु वीक्ष्य यत् क्षुब्ध-स्तदा स लवणांबुधिः ॥ अद्यापि हि तदत्र्यस्तं । स्मरत्येव चलोर्मिभिः ॥ ४३ ॥ वज्रपाणेः कराइजं । किमन्येति क्रुधा पुनः ॥ इत्याशंकितमालोक्य । पर्वतैरपि तोयमैः ॥ ५४ ॥ नृत्सालयेन जलनिधे-र्जलमाकाशगामिनः । विद्याधरानजिनया- वासयत्र तिवेगवान् ॥ ५५ ॥ नीले विहायसि कप-त्रिव सौवर्णमात्मनः ॥ विद्युवोको । धराखंमलमोचितः ॥ ५६ ॥ योजनानि द्वादशापि । व्यतिक्रम्य स मार्गणः ॥ सनायां मागधेशस्य । हृदि शल्यमिवापतत् ॥ ५७ ॥
॥
सहसा शरसंपात -संघट्टनसमुद्भवः ॥ रत्नसिंहासनाइह्निः । स्फुलिंगान् सर्वतो ऽमुचत् ॥ ए८ ॥ स एव तस्य क्रोधाने-रुपादानपदं दधौ ॥ ताज्यडुममूलानि - रशंकि तु सुरैरयं ॥ ॥ ५९ ॥ तन्निरीक्ष्य कथं संस- जूदालेख्यगेव सा || बारापका निवातेन । चिनदीपोऽचलत्परं ॥ ६० ॥ नर्त्तयन् नासिकां कुर्वन् । गुंजापुंजारुकले || श्रमितः स्वकापडुं । विपल्लवमिव सृजन ॥ ६१ ॥ वसित्रयं त्रिधा कोप- सूचकं सोऽलके दधत् ॥ स्फुरदोष्टपुटः कोपाचकर्षायुधमुच्चकैः ॥ ६२ ॥ सुवाच च स्वकोपानि ज्वालामालानुकारिणीं !!
॥
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
मादा०
॥ १४७ ॥