________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ ७० ॥
www.kobatirth.org
परिग्रहः ॥ दयाप्रधानो धर्मश्व । त्रयमेतत्सदास्तु मे ॥ ५१ ॥ यथाख्यातं महाधर्मं । स जादानवग्रहं ॥ गुरुपूजाकृते विद्यां । ददौ च नृपसूनवे || २ || अनुज्ञाप्य मुदा यहं । व्यावृत्त्यानुगमोद्यतं || प्रचचाल महीपालः । कृपालिंगितमानसः ॥ ९३ ॥ गच्छामि स्वपुरं नोवा | प्रसंगादागतो बहिः ॥ पश्यामि विविधान् देशान् । नानाश्चर्यविभूषितान् ॥ ए४ ॥ विज्ञायते निजा शक्ति - देशाचारं परीक्ष्यते । तयोत्तमाधमव्यक्ति-कलास्तास्ता अवंति दि || एएए || नानानरप्रसंगः स्या- तीर्थानि विविधानि च ॥ दृश्यंते तेन विबुधा । त्रमंतिव सुधामिमां ॥ ए६ ॥ ॥ यत्र वा तत्र वा यातः । परेभ्यः स्वेभ्य एव वा ॥ पुमान यन्मान्यतामेति । प्राक्पुण्यं तत्र कारणं ॥ ७१ ॥
एवं विचिंत्य नृपसूः । पूर्वी दिशमनुव्रजन् ॥ पुरारामनगादीनि । ललंघे स बहून्यपि || ८ || दिनैः कतिपयैः प्राप । पुरं सुंदरमित्यश्र || तदुद्यानं डुमोदामं । शिश्राय च नृपप्रसूः ॥ एए ॥ तत्रांविकायाश्चैत्येऽसौ । मत्तवारणमाश्रितः ॥ स्मृत्वा देवान् गुरुंश्वापि । निशि सुस्वाप निर्भयः || २०० || हा तात मातर्दा प्रातः । सुरा हा सकृपापराः ॥ रकंतु
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
मादा०
॥ ७० ॥