________________
Shin Maharan Aradhana Kendra
Acharya Sh Kalassagens
Gyantande
माहा
शत्रुजय र स्त्रपुपानं च बंधनं ॥ वेदनं नेदनं वज-कंटकोटकनं नवेत् ॥ ७० ॥ अतो ध्याने न रौशनें।
कार्ये वार्योऽसुमध्धः ॥ आत्मवत्सकलं विश्वं । चिंतनीयं चराचरं ॥ १ ॥ इति तन्मुनिवा॥६॥ क्येन । तत्यजुः परपीमनं ॥ सिंहव्याघ्रादयः सर्वे । वकोऽप्यासीत्कृपापरः ॥ २ ॥ अति
वाह्य निजं कालं । दयावांस्तहिनादपि ॥ अंते धर्म स्मरंश्चित्ते । देवन्य बको ययौ ॥७३॥ एकावतारी नूत्वाथ । व्यवहारिकुलप्रसूः ॥ धर्म विधाय स हितं । मुक्तिमासादयिष्यति ॥ ॥४॥ यदराज ततो धर्मा-देवत्वं त्वं हि लब्धवान् ॥ तद्दोहिणी कथं हिंसा। कुरुषे परुषेरितः ॥ ५ ॥ त्यज हिंसां कुरु दयां । लज धर्म सनातनं ॥ स्वदेहेनापि सत्वानां । विधेह्युपकृति तथा ॥ ६ ॥ धनेन जीवितव्येन । विद्यया च बलेन वा ॥ इहामुत्र हिता कार्या ।परोपकतिरुनमैः ।। ७ ॥ दृष्टं प्राग्जन्मकोपस्य । फलमेतत्त्वया खलु ॥ तरिएघपि मा वैरं । कुर्याः स्वस्य हिताय च ॥ ७॥ प्रांतकाले जिनो दृष्ट-स्तेन देवत्वमाप्तवान् ।। नवानपि ततो नेमि-नाथं पूजय सर्वदा ॥ जय ॥ यकस्तराचसा प्रीत-चितारत्नमिवोज्ज्वलं ॥ प्राप्य धर्म ननामाथ । ते गुरुं गुणशालिनं ।। ए ॥ नवाच च जिनो देवो । गुरुमु
|
|
For Private And Personal use only