________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
शत्रुजय
॥ ३५ ॥
ति वर्षाण्यनेकशः ॥ तस्मात्प्रकटरूपाणा-मेषु केवांचिदुव्यते ॥ ४ ॥
माहाण शत्रुजये मुख्यशंगं । सिक्षिकेत्रमिदं पुनः ।। आरुह्यते हि लोकाग्र-मिहारूद्वैरयत्नतः ॥ ॥ ४ ॥ मेवादिन्योऽप्ययं शैलः । शंके गुरुतरो गुणैः ॥ यमारूढा नराः मिहि । लनंते करगामिव ॥ ५० ॥ मेरुसम्मेतवैनार-रुचकाष्टापदादयः॥ सर्वे तीर्थावतारास्ते । संति श.)
जये गिरौ ॥५॥ ज्ञदयोऽपिये देवा । देव्योऽपि भवनत्रये ॥ सेवते ये सदा तीर्थ-राज सजतिकाम्यया ॥ ५॥ नमः श्रीतीर्थराजाय । सर्वतीर्थमयात्मने ॥ यात्राफलं लनंतेऽपि । स्वस्थानस्याः स्मृतेरपि ।। ५३ ॥ अन्यत्र पूर्वकोट्या यत् । शुध्यानेन शुधीः ॥ प्राणी बप्राति सत्कर्म-मुहूर्नादिह तध्रुवं ॥ ५४॥ तीर्थानि पुण्यपर्वाणि । तपोदानान्यनेकशः॥ नित्यमाराधितान्येव । येन शत्रुजयः स्मृतः ।। ५५ ॥ नास्त्यतः परमं तीर्थ । सुरराज जगत्रये ॥ यस्यैकवेलं नानापि । श्रुतेनांदःकयो नवेत् ॥५६॥ पंचाशयोजने केत्रे । मुक्तिदे ॥३५॥ स्पर्शनादपि ॥ मुख्यशृंग पुनरिदं । स्मृत्या हत्यादि दोपहत् ॥ ५७ ॥ प्रासाद्य मानवं जन्म । प्राप्य बोधिं च सद्गुरोः॥ न पूजितमिदं तीये । येन तस्य वृधाखिलं ॥ ॥ श
For Private And Personal use only