________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
शत्रुजय
मादा
जयमिदं तीर्थ । न यावत्पूजितं भवेत् ॥ गर्जवासो हि तस्यास्ति । तावता दूरतो वृषः ॥ ॥ ॥ वृषः सहधरूपेण । जिनपादतले स्थितः ॥ अत्रागतनरं वीक्ष्य । जजते लावतो नृशं ॥ ६० ॥ कनं भ्रमसि मूढात्मन् । धमों धर्म इति स्मरन् ॥ एक शकुंजय शैल-मेक
वेलं निरीक्षय ॥१॥ कृता शवंजये यात्रा । न येन जमतां गुरुः॥ नापजि हारितं तेन । । स्वजन्म सकलं मुधा ॥ ६ ॥ अन्यतीर्थेषु यद्यात्रा-शतैः पुण्यं नवेन्नृणां ॥ तदेकयात्रया पुण्यं । शतुंजयगिरौ स्फुटं ॥ ३३ ॥ कर्मन्यः पंकरूपेन्यो । विमलीकरणावयं ॥ विमलादि. नवनृतां । नशय स्तादघौघहत् ॥ ६ ॥ पुंमरीकादि पश्येदं । पुमरीकमितीरणात् ॥ श्र. वणादपि दंपत्यो-रित्यजूदंहसां कयः ॥६५॥ प्रत्यहं पुमरीकाईि। ध्यायेद्यस्तु सुवासनः॥ संसारतापमुन्मुख्य । स प्राप्नोति पर पदं ॥ ६६ ॥ एकेन पुमरीकेण । निस्तापं जायते जगत् ॥ धान्यां श्रीपुंझरीकान्यां । सौख्यात नविष्यति ॥६॥
एकदा पुरीकं यः । सेवते चैकमानसः ॥ तस्यैकं पुरीकं हि । सततं सुखमेधते ॥ ॥ ६ ॥ सरः समुः शेषादि- लं दलततिर्दिशः ॥ पुनरीकं गिरिदेवः। कणिका जगतो
॥३६॥
For Private And Personal use only