________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
शत्रुजय
॥३॥
व ॥ नंदीश्वरे कुंमलाझै । मानुयोनरपर्वते ॥ ३५ ॥ वैनारेऽपि समेदाशै । वैताट्ये मेरुपर्व माहाण ते ॥ रेवतेऽष्टापदे चैव । क्रमाकोटिगुणं नवेत् ॥ ३८ ॥ शत्रुजयेऽनंतगुणं । दर्शनादेव त. मतं ॥ सेवनानु फलं शक्र । यतहक्तुं न पार्यते ॥ ३५ ॥ पशि कुलकं ॥ अशीति योजनान्याथे । विस्तृतोऽयमरे पुनः॥हितीये सप्तति तानि । तृतीये षष्टिमरािट् ॥ ४० ॥ तु-ST यें पंचाशतं चैव । पंचमे ज्ञादशापि च ॥ सप्तरत्न तथा षष्टे । प्रनावोऽस्य पुनर्महान् ॥१॥ हानिर्यथावसर्पिण्या-मुत्सपिण्यां तथोदयः ॥मानस्यैतस्य तीर्थस्य । महिनो न कदापि हि ॥ ४२ ॥ पंचाशति योजनानि । मूलेऽस्य दश चोपरि ॥ विस्तार उच्छ्यस्त्वष्टौ । युगादीशे तपत्यनूत् ॥ ४३ ॥ नगोऽयमेव न परे । प्रलयेऽपि न यः कयी ॥ आश्रिता अपि यल्लोका
लनंते सुखमयं ॥ ४ ॥ शतजयो रैवतश्च । मिहिक्षेत्र सुतीर्थराट् ।। ढंकः कपी लौहित्य-स्तालध्वजकदंबकौ ॥ ४५ ॥ मरुदेवो बाहुवलिः । सहस्राख्यो जगीरथः ॥ अष्टोनर- ॥ ३४॥ शतकूटो । नगेशः शतपत्रकः ॥ ४६ ॥ सिहिराट् सहस्रपत्रः । पुण्यराशिः सुरप्रियः॥ कामदायी चेत्यस्यास-नेकविंशतिरक्ष्यः॥ ७॥त्रिनिर्विशेषका प्रत्येक महिमाख्याने । यां
For Private And Personal use only