________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ ३३ ॥
www.kobatirth.org
1
॥ मुक्तिगेहं महातीर्थं । शाश्वतः सर्वकामदः ॥ २६ ॥ पुष्पदंतो महापद्मः । पृथ्वीपीठं प्रज्ञोः पदं ॥ पातालमूलं कैलासः | हितिमंगल मंगनं ॥ २७ ॥ शतमष्टोत्तरं नाम्ना - मित्यायुतममुष्य हि || महाकल्पे विजानीयात् । सुधर्मोक्तेऽतिशर्मदं ॥ २८ ॥ चतुर्जिःकलम्पकं ॥ नामान्यमूनि यः प्रातः | पठत्याकर्णयत्यपि । जवंति संपदस्तस्य । व्रजेति विषदः कथं ॥ || २ || तीर्थानामुत्तमं तीर्थं । नगानामुत्तमो नमः ॥ त्राणामुत्तमं क्षेत्रं । सिहायिमीरितः || ३० || युगादौ प्रथमं तीर्थ - मिदमासीत् शिवप्रदं || जरेिऽन्यानि तीर्थानि । शत्रुजय गरेरनु || ३ || त्रैलोक्ये यानि तीर्थानि । पवित्राणि सुरेश्वर || दृष्टानि तानि सर्वाणि । दृष्टे शत्रुंजये गिरौ ॥ ३२ ॥ पंचदशकर्मभूमौ । नाना तीर्थानि संति हि ॥ शत्रुंजयसमं तेषु । नापरं पापहृत् क्वचित् ॥ ३३ ॥ कृत्रिमेष्वन्यतीर्थेषु । पुरोद्याननगादिषु ॥ जधैस्तपोजिर्नियमै-नेनाध्ययनेन च ॥ ३४ ॥ श्रर्जयंति हि यत्पुण्यं । तस्माद्दशगुणं भवेत् ॥ जिनतीर्थेषु जंबूडु-चैत्ये शनगुणं ततः ॥ ३५ ॥ शाश्वते धातकी वृदे । तत्सहस्रगुणं मतं ॥ पुष्व. रद्दीपचैत्येषु । रोचकेष्वंजने गिरौ ॥ ३६ ॥ क्रमात्तस्माद्दशगुणं । पुष्यं जवति वास
મ
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
माहा०
॥ ३३ ॥