________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ ३२ ॥
www.kobatirth.org
स्तुरंगास्तरला । वृषाः स्कंधबंधुराः || संग्रामसागरद्वीपा । गजा यत्र विज्ञांति च ॥ १७ ॥ अन्येऽपि हि महासत्वा । न परज्ञातिमत्सराः ॥ न क्रूरा न जयेोहिया - स्तियैचो यत्र संति च ॥ १७ ॥ नगराणि महाशाल - मालितान्युत्सृतानि च ॥ श्रई चैत्यचलत् केतू - लिखितद्युपुराणि च ॥ १८ ॥ जैन साधुमुखांनोजो भी सिद्धांत सारतः ॥ विलीनांहांसि पुण्यानि । सलक्ष्मीकजनानि च ॥ १७ ॥ नच्चैः सौधानि हृद्यानि । नृतान्यखिलवस्तुनिः ॥ कृतकत्यार्थसार्थानि । यत्र संति पुरंदर || २० || त्रिनिर्विशेषकं ॥
तस्य श्रीमत्सुराष्ट्राया | देशस्य मुकुटोपमः ॥ शत्रुंजयपर्वतोऽयं । स्मृतोऽपि बहुपापहा ॥ २१ ॥ ज्ञायते केवलज्ञाना-न्माहात्म्यं नास्य पार्यते ॥ वक्तुं तथापि देवें । कव्यते तव पृतः ॥ २२ ॥ ज्ञात्वाप्यनुक्तिशक्त्या चे-मौनमाधीयते यदा ॥ तवा मूकरसास्वादसंज्ञित्वं प्रजायते || २३ || त्रैलोक्यैश्वर्यधाम्नास्य । नानापि दुरितं व्रजेत् ॥ यथा श्रीपार्श्वनाग्रस्यो - कीर्तनेनादिजं विषं ॥ २४ ॥ शत्रुंजयः पुंमरीकः । सिद्धिक्षेत्रं महाचलः ॥ सुशैलो विमलादिः । पुण्यराशिः श्रियः पदं || २५ || पर्वतें सुनइव । दृढशक्तिरकर्मकः
For Private And Personal Use Only
Acharya Shri Kallassagarsuri Gyanmandir
माहाण
॥ ३२ ॥