________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ ३१ ॥
www.kobatirth.org
त्सर्यवर्जिताः ॥ ६ ॥ स्वदारनिरता नित्यं । परदारपराङ्मुखाः ॥ सत्यवाचः सुकृतिनो । न परशेहबुद्धयः || ७ || शांता न वैरनिरता । मायालोननृतो न हि ॥ उदारा विशदाचाराः । सुखवसंयमी ॥ ८ ॥ विनिर्विशेषकं ॥ नार्यः शीलगुणैरार्याः । पतिभक्तिपरायणाः ॥ स्मिताननारूपवत्यः । परिवारेषु वत्सलाः || ९ || गुरुजक्ता धवे रक्ताः । सुनगा नाग्यनासुराः ॥ वहुपुत्रान्विता लज्जा-सज्जा राजीवलोचनाः || १० || सकौतुकाः स्वल्परोपाः सुवे
मुग्धबुधयः || मृदुवाचोऽतिगंजीरा । यत्र संति गुलिप्रियाः ॥ ११ ॥ निर्विशेषकं ॥ पुत्रा मातृजने जक्ताः । पितुराज्ञाकराः सदा || कलासु कुशलाः शांताः । सुशीलाः संभवमी ॥ १२ ॥ नृत्याः स्वामिषु सम्रक्ताः । कार्यकालेऽनुयायिनः | सूराः स्वल्पेऽपि संतुष्टा । अनुरक्ताः प्रियंकराः || १३ || आशयज्ञाः सनायोग्याः । सुवाचः स्नेहला घनं ॥ स्वामिfafe सपाः । संति ते तत्प्रिये प्रियाः ॥ १४ ॥ युग्मं ॥ आस्तिक्यौचित्यचतुराः । क्रमादाकिण्यशालिनः । षड्दर्शनसमासेव्याः । कत्रिया यत्र सात्विकाः ॥ १५ ॥ गावः पीना वहुक्कीरा | महिष्योऽपि महाबलाः ॥ अचौरहार्याः सुशृंग्य-वरंति गतबंधनाः ॥ १६ ॥ तुंगा
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
मादा०
॥ ३१ ॥