________________
Shun Mahavir Jain Aradhana Kendra
Acharya Sh Kalassagarsur Gyanmandi
शत्रंजय
नां । नंद्यावर्तादयः शुलाः ॥ प्रासादा निर्मितास्तत्र । विचित्रा विश्वकर्मणा ॥ ५ ॥ अ- मादा टोत्तरसहस्रं तु । जिनानां जवनान्यनूः ॥ नचैजाग्रसंक्षुब्धा-स्तीक्ष्णांशुतुरगा यया ॥ ॥ ए॥ चतुष्पथप्रतिबज्ञ-चतुरशीतिरुचकैः॥ प्रासादाश्चाईतां रम्य-हिरण्यकलशा बभुः
ए॥ सौधानि हिरण्यरत्न-मयान्युच्चैः सुमेरुवत् ॥ कुवेर्यो सपताकानि | चक्रे स व्यव-) हारिणां गए दक्षिणस्यां क्षत्रियाणां । सौधानि विविधानि च ॥ अनूवन शस्त्रागाराणि । तेजांसीव निवासिनां ॥ एए ॥ तप्रांतश्चतुर्दिक्षु । पौराणां सौधकोटयः॥ व्यराजंत दुसद्यान-समानविशदश्रियः ॥ १० ॥ सामान्यकारुकाणां च । बहिः प्राकारतोऽनवन् ॥ कोटिसंख्याश्चतुर्दिक्षु । गृहाः सर्वधनाश्रयाः॥१॥ अपाच्यां च प्रतीच्यां च । प्रतीकानां वभु
हाः ॥ एकनूमिमुखास्यस्रा-खिनूमियावच्ब्तिाः ॥ २॥ अहोरात्रेण निर्माय । तां पुरी धनदोऽकिरत् ॥ हिरण्यरत्नधान्यानि । वासांस्यानरणानि च ॥ ३ ॥ सरांसि वापीकू- ॥१३॥ पादीन् । दीर्घिकादेवतालयान् ॥ अन्यच्च सर्व तत्राहो-रात्रेण धनदोऽकरोत् ॥ ५॥ विपिनानि चतुर्दिक्षु । सिझर्यश्रीनिवासिके ॥ पुष्पाकारं नंदनं चा-नवन नयांसि चान्यतः॥ ५ ॥
For Private And Personal use only