________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
शत्रुजय
॥१४॥
प्रत्येकं हेमचैत्यानि । जिनानां तत्र रेजिरे ॥ पवनाहतपुष्पालि-पूजितानि हुमैरपि ॥६॥ माहा प्राध्यामष्टापदोऽपाच्यां । महाशैलो महोन्नतः ॥ प्रतीच्यां सुरशैलस्तु । कौबेर्यामुदयाचलःशु ॥॥ तत्रैवमन्जवन शैलाः । कल्पवृक्षालिमालिताः॥ मणिरत्नाकराः प्रोच्चै-जिनावासपवित्रिताः ॥॥ शक्राज्ञया रत्नमयी-मयोध्यापरनामतः ॥ विनीतां सुरराजस्य । पुरीमिव स निर्ममे॥॥
यशास्तव्यजना देवे । गुरौ धर्म च सादराः ॥ स्त्रैर्यादिनिर्गुणैर्युक्ताः । सत्यशौचदयान्विताः ॥ १० ॥ कलाकलापकुशलाः। सत्संगतिरताः सदा ॥ विशदाः शांतसजावा । अहमिज महोदयाः ॥ ११ ॥ कुम॥ तत्पुर्यामृषन्नः स्वामी । सुरासुरनमस्कृतः ॥ जगत्सृष्टिकरो राज्यं । पाति विश्वस्य रंजनात् ॥ १२॥ अन्वयोध्यमिह क्षेत्रे । पुराण्यासन समंततः ॥ विभुसृष्टशिल्पिवृंदै-टितानि तऽक्तिन्तिः ॥ १३ ॥ विंशतिः पूर्वलक्षाणि । कुमारत्वमवा- १४॥ सयत् ॥ ततस्त्रिजगहुँ । राज्यस्थितिमदाधिभुः ॥१४॥ सप्तांगानि व्यवाशज्य-घड्गुणान वैरिनिग्रहे ॥ स्थित्यै तु पंच करणा-न्यंगानीशस्तथा वले ॥ १५ ॥ चत्वार्युच्चैः फलग्राहे।
For Private And Personal use only