________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
शत्रुजय
मादा
॥१२५॥
Busin
शक्तिस्तिस्रो इथं नये ।। उनमेकं निजस्यैव । त्रैलोक्येऽपि जगन्नतः ॥ १६ ॥ युग्मं ॥ न मे- घा वह्नयो नैव । न च विद्याः कला न हि ॥ व्यवहारोऽपि नो कश्चि--पूर्वमासीदिनोरयं ।। ॥१७॥ तदाझया धनो वृष्टिं। दिति/जादिधारणं ॥ हुताशनस्तत्पचनं च । चकार धरगीतले ॥१७॥ कर्षकाः सेवकाः कन्न-कारा वाणिज्यजीविनः॥ नियोगिनः कृत्रियाश्च । सूत्रधाराश्च शिलिपनः ॥१५॥ स्वर्णकारा चित्रकारा। मणिकारास्तया परे ॥ निर्मिताः स्वामिना तेन । लोकानां हितकाम्यया ॥ २०॥ परमं ॥ अध्यजीगपदीशोऽपि । जरतं ज्येष्टनंदनं । शासप्ततिकलाकां । सोऽपि बंधूनिजान परान् ॥ १॥ लक्षणानि गजाश्व| स्त्री-पुंसामोशस्त्वपाठयत् ॥ सुतं च बाहुबलिनं । सुंदरी गणितं तया ॥ २२ ॥ अष्टादश लीपीनायो । दर्शयामास पाणिना ॥ अपसव्येन स ब्राम्या-ज्योतीरूपा जगहिताः ॥३॥ निर्माय स च निर्माय-विश्वस्यितिमिति स्थिरां ॥ न्ययुक्त सकलं लोकं । नानाकर्मसु कर्म- वित् ।। २३ ॥ कदाचिदभुतारामे । कदाचित्सिंधुरोधसि ॥ कदाचित्केलिशैलेषु । कदाचिच्चित्रसद्मसु ॥ २५॥ कदाचियनितोनास-हल्लीसकविलोकने ॥ कदाचित्किारीतार-गीताक
॥१५॥
For Private And Personal use only