________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
शबुजय
॥१३॥
दिशीशान्यां सप्तलूमं चतुरस्र हिरण्मयं ॥ सवप्रखातिकं चक्रे । प्रासादं नातिनृपतः । मादा ॥ ए ॥ दिश्यां सर्वतोलई । सप्तनूमं महोत्रत । वर्तुलं जरतेशस्य । प्रासादं धनदोऽकरोत् ॥ ए ॥ आग्नेय्यां जरतस्येव । सौध वाहुबलेरनूत् ॥ शेषाणां च कुमाराणा-मंतरा ह्यन्नवत्नयोः ॥ ए३ ।। तस्यांतरादिदेवस्य । चैकविंशतिनूमिकं ॥ त्रैलोक्यविभ्रमं नाम । प्रासादं रत्नराजिनिः॥ ७ ॥ सवप्रखातिकं रम्यं । सुवर्णकलशावृतं ॥ चंचध्वजपटव्याजान्नृत्यंत निर्ममे हरिः ॥ ७ ॥ सुने ।। अष्टोत्तरसहस्रेण । मणिजालैरसौ बनौ ॥ तावत्सख्यमुखैरि-ब्रुवाणमिव तद्यशः ॥ नए | कल्पद्रुमैर्वृताः सर्वे-ऽनूवन सेनदयौकसः ॥ सप्राकारा बृहद्वाराः । पताकामालधारिणः ॥ ॥ सुधर्मासदृशी चारु-रत्नमय्यत्नवत्पुरः॥ युगादिदेवप्रासादात् । सन्ना सर्वप्रनानिधा ॥ १ ॥ चतुर्दिक्षु व्यराजंत । मणितोरणमालिकाः ॥ पंचवर्णप्रत्नांकूर-पूरमंवरितांवराः ॥ ए ॥ अष्टोत्तरसहस्रेण । मणिविवैर्वि- ॥१५॥ नूषितं ॥ गव्यूतिक्ष्यमुत्तुंग । मणिरत्नहिरण्मयं ॥ ए३ ॥ नानानूमिगवाक्षाढ्यं । विचित्रमणिवेदिकं ॥ प्रासादं जगदीशस्य । व्यधाब्बीदः पुरांतरा ।। ए ॥ युएन ॥ सामंतमंझलीका
For Private And Personal use only