________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
माहा
शत्रंजय काश्रितबिव वनार नेमेः ॥ सासने सर्वसमीहितार्थ-दाता ह्यधिष्टातृपदं जनानां ॥ ६ ॥
इतश्च नेमिनं नत्वा । सुरेशे रचितांजलिः ॥ अपृचछरदनोऽनूत् । केन पुण्येन तेऽनुगः 13५८ ॥॥ ॥ कृपावान विभुरप्याख्य-व्योद्दोधकृते ततः ॥ नत्सर्पिण्यामतीतायां । सागरोऽहं
स्तृतीयकः ॥ ए७ ॥ वरज्ञानधरः पृथ्वीं । पावयन स्वाहिरेणुनिः ॥ समवासरऽद्याने । चंपापुर्याः पवित्रगीः ॥ एए । युख्य ॥ लोकपुंसो विचारस्या-वसरे विश्वविश्ववित् ।। स जमाद शिवागार-विचारमिति पावनं ॥ ३०० ॥ पंचचत्वारिंशल्लक-योजनायामविस्तृता ॥ नुत्तानवत्राकृतिन्न-दस्ति सिडिशिलोज्ज्वला ॥१॥ चतुर्विंशतिमे नागे । सिक्षास्तत्र निरंजनाः ॥ अनंतानंतचिपाः। संति न प्रच्यवति च ॥॥ अनंतमचलं शांतं । शिवं - ख्यातिगं महत् ॥ अक्षयारूपमव्यक्तं । तत्स्वरूपं जिनोऽभुते ॥ ३॥ स्वसंवेद्यमिदं मुक्तिसुखं न वचनातिथि ॥ खन्नते कर्मणां नाशा-ऊनो योगपवित्रितः ॥ ४ ॥ इतः पंचमकल्पे- शः । श्रुत्वा वाणी जगद् गुरोः ।। मंदः स्वर्गसुखे नाधे । प्रणिपत्य व्यजिज्ञपत् ॥ ५॥ स्वामिन् ममापि संसार-नांतिरस्तमुपेष्यति ॥ कदापि शिवसौख्यस्य । संगति विनी न वा
BAR
॥५॥
For Private And Personal use only