________________
Shn Mahavir Jain Aradhana Kendra
त्रुंजय
६ ।।
www.kobatirth.org
| विशेषका इतश्च डुपदादेशा- धनुरानीय वत्रे नृत् ॥ राधास्तंज समीपस्थो भूपती नित्यवोचत |१२| सर्वे शृणु राजन्या - स्तनाग्रे चक्रमद्भुतं ॥ वामदक्षिणपदेऽस्य । द्वादशारा भ्रमत्यमी ॥ १३॥ श्रत्र सर्पिष्कटादांतः - प्रतिबिंवितवीणात् ॥ जित्वा शिलीमुखैश्वक्रं । राधां विध्यतु कश्चन || ७४ ॥ राधापणीकृतामेतां । डुपदस्य स नंदिनीं ॥ नद्दहत्ववनीरत्नं । वीरमानी स्वजाग्यतः || १५ || विशेषकं ॥ न क्षमा धन्वधरणे । केऽपि नारोपले क्रमाः ॥ ज्ञात्वा केऽपि निजां शक्तिं । तत्रैवास्थुर्महीधवाः ॥ ७६ ॥ इतोऽर्जुनः समं नीम-सेनेन भुजशालिना || मंचादुत्तीर्य दवित् । त्रदैवतमानमत् ॥ ७७ ॥ पश्यतां नृपवृंदानां । लगावनतमौलिनां ॥ जग्राह पाणिना धन्व | पाकशासननंदनः ॥ ७८ ॥ उर्ध्वबाहुस्ततो जीम | नवाचोचैर्दिशां पतीन् ॥ दृढो जव त्वं शेषादे । निःशेषक्षितिजारनृत् ॥ ७ ॥ इंशनियमनैशत्य - वरुनिलक्षपाः ॥ इशानब्रह्ममुख्यास्ते । विश्वस्थितिपराः स्थिराः ॥ ८० ॥ श्रद्य दृढधनुर्ध्वान - पादन्यासैर्ममानुजः ॥ सर्वराद्गर्ववद् धन्व | नामयिष्यति पश्यत ॥ ८१ ॥ टितिकुर्वाण - मग्रारोप्य धनुर्बलात् ॥ प्रधादृक् शक्रसूर्वाणं । चकर्षोर्ध्व मरुन्निये ॥ ८२ ॥ निष्ठुरं
For Private And Personal Use Only
Acharya Shn Kailassagarsuri Gyanmandir
माहाण
||६रणा