________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallassagansar Gyanmandir
माहा
शनंजय धन्वसंरावैः । कर्मवाधिर्यकारिन्निः ॥ कातरैरवनौ सुप्तं । त्रस्तं नीरुनिरंहसा ॥ ३ ॥ तप्त-
KA सर्दिनदृष्टि-स्तारां चक्रांतरर्जुनः ॥ दृष्ट्वा वेगान्मुमोचेषु । विव्याध च सविस्मयं ॥ ४ ॥ १६३०॥ ततो जयजयाराव-इनिध्वनिमिश्रितं ॥ अमुचन सुमनःश्रेणी । सुमन श्रेणयस्तदा ॥
|सानुरागा ततोऽनंगा-कुलांगा डुपदांगजा ॥ कंठेऽर्जुनस्य चिकेप । वरमालां ससावसा ॥ ६ ॥ यत्रैकं मानसं पंच-कर्णेषु पृयग्नवेत् ।। तथा सा वरमालापि । तेषु पंचत्वमाप्तवान् ॥ ८॥ यथा पंचापि विषया-श्वेतनामनुसंस्थिताः ॥ तश्रामी पांझवा एक-प्रिया इत्यामशन के ॥ ७ ॥ गंगासुते लकमाने । अदे नतमूनि ॥ सविस्मयेषु शेशेषु । मुनिः कश्चिपाययौ ॥ नए || पांचाल्याः पंच पतयः। किमु स्युरिति राजनिः॥ कृष्णादिनचारगर्षिः। पटः सोऽवोचदित्यथ ॥ ॥ पदी पंचपतिका । प्राग्जन्मार्जितकर्मणा) नविष्यति किमाश्चर्य । कर्मणां विषमा गतिः॥ ॥
तथा ह्यत्रैव चंपाय। नानेयं सुकुमालिका॥ श्रेटिसागरदत्तस्य। सुन्नशकुदिजा सुता ॥ ए॥ यौवने जिनदत्तस्य । सनना सागरेण सा ॥ नपयेमे तया साई। निशि तरूपं च
॥६३०॥
For Private And Personal use only