________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
शत्रंजय
मादा०
॥६॥
लो। रुक्मी कर्णः सुयोधनः ॥ ६० ॥ अपरेऽपि हि राजानः । कुमाराश्च महौजसः॥राझा- - दूताः प्रेष्य दूतान । गवतः संति संप्रति ॥ ६१ ॥ युग्मं ॥ एनिर्देवकुमारानैः । कुमारैः पं.
चन्तिः सह ॥ अलंकुरु त्वमप्येत्य । तं स्वयंवरममपं ॥ ६ ॥ पांडुस्ततो दलनरैः। पंचन्निस्तनयैः सह ।। वाद्यमानेषु वाद्येषु । कांपिल्यपुरमासदत् ।। ६३ ॥ द्रुपदः पांडुमाया। ज्ञात्वा तनयसंयुतं ॥ पुरप्रवेशमकरो-उत्सवैरतिहर्पतः ॥ ६ ॥ चंदनागुरुकाप्टौघै-रत्नमाणिक्यदेमनिः ॥ रौप्यैरप्यनवम्य-स्तत्र मंचकसंचयः ।। ६५ ॥ तोरणानि प्रतिहारं । तत्र मंचेषु रेजिरे ॥ स्मरधर्मनृतो नूपान् । वीजयंतीव वायुना ॥ ६६ ॥ हेमसिंहासनेष्वेत्य । त
नूपतिसूनवः ॥ अश्रो निषीदुर्योनीव । नक्षत्राणीव तेजला ॥ ६ ॥ पंचनिस्तनयैर्युक्तो । वाणैरिव मनोनवः ॥ पंचास्य श्व पंचास्यै-स्तत्र पांडुनृपोऽशुनत् ॥ ६॥अथ रत्नप्रनापूर-कीरोदकमलासना ॥ जनयित्रीव कामस्य । मुक्ताविधुममंमिता ॥ ६॥ ॥ मुखेऽशशि- ना मुक्ता-तारावलि विराजिता ॥ गजेंगामिनी सिंज-मंजीरमधुरस्वरा || ७० ॥ स्नाताचितवीतरागा । बिव्रती वरमालिकां ॥ समेत्य बैपदी स्तंन-समीपेऽस्थापितुः पुरः ॥३॥
॥६
॥
For Private And Personal use only