________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
| ६२७ ॥
www.kobatirth.org
त्युक्त्वा धनुरास्फाल्य | युद्धायासज्जतामुनौ ॥ ४७ ॥ ततो दुर्योधनः कर्ण - स्तद्गृह्या अपरे नृपाः ॥ श्रवतेरुः कणान्मंचाद् । युद्धायोत्कंठिता इव ॥ ५० ॥ श्रमीषां समरारंजै-र्मा कोश्री जगतां त्रयं ॥ इत्युत्थाय गुरुश्चैता -नपासारयदादवात् ॥ ५१ ॥ इतः सूतो धृतराष्ट्र- पृष्टः
कुलादिकं || जगौ गंगाप्रवाहेऽसौ । लब्धः पेटाप्रतिष्टितः ॥ ५२ ॥ मुशहरादयं कुंती - सुतोऽज्ञापि मया मुदा ॥ जगृहे रविला स्वप्नो-पदिष्टस्फुटविक्रमः ॥ ५३ ॥ कर्णाधःकृतदोदैरुः । सुप्तोऽयं यदन्नूत्पृथुः ।। तन्मया कर्ण इत्यस्य । कथ्यते ह्यनिवोत्तमा ॥ ५४ ॥ ततो हृष्टो धृतराष्ट्रः । कर्णमादाय पुत्रयुक् ॥ अंतर्मत्सरनृत्यांडु - पुत्रेषु स्वगृहान् ययौ ॥ ५५ ॥ पांडुपुत्रेष्व-लोको दर्षनिबंधनं ॥ तद्वद्दुर्योधनमुखे - ष्वजूदतिविरागवान् || ६ || अव पांडुर्विज्यादा-कुशस्थल पुरादिकं ॥ तराष्ट्रं धार्त्तराष्ट्रेन्यो । वांबन मत्सरनाशनं ॥ ५१ ॥
अन्यदाय समासीनं । पांडु डुपवज्भूपतेः ॥ वेत्रिविज्ञप्त आगत्य । दूतो नत्वा व्यजिज्ञपत् ॥ ५८ ॥ स्वामिन डुपदराजस्य । ।पदी नाम नंदना || चुलनी कुक्षिजन्मास्ति । धृष्टयुनस्य चानुजा || ५ || तस्याः स्वयंवरे सर्वे । दशार्हाः शिरिशङ्गियौ | दमदंतः शिशुपा
।
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
माहा०
॥ ६२३ ॥