________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥१०२॥
www.kobatirth.org
Acharya Shn Kallassagarsuri Gyanmandir
जगौ || ३ || प्रादेशो मनुष्यत्वं । दीर्घायुस्तत्त्वनाकुलं ॥ न्यायार्जितानि वित्तानि । हेतुः पुण्यार्जने नृणां ॥ ४० ॥ देशनावाक्सुधां पीत्वा । गुरोर्वदनचंशतः ॥ इत्थं तेऽय पुनर्व्याधी -नपृवन जाणिस्तदा ॥ ४१ ॥ यत्र तत्तीर्थकुंमांज- स्तत्र नैव वयं स्थिराः ॥ सप्तनवसंपृक्ता । इति गीः काजवत्तदा ॥ ४२ ॥ ज्ञात्वा तनवं पूर्व । गुरुराह समाधिना ॥ श्रुणु त्वा महीपाल । यथा दुःकर्म चार्जितं ॥ ४३ ॥ तथाहि भरतेऽत्रास्ति । पुरं श्रीपुरसंकं ॥ तत्रासीद्गुणिनां सीमा । श्रीनिवासो महीपतिः ॥ ४४ ॥ स प्रजाः पितृवत्पाति । दंत्रीन् पितृनवत् ॥ अधः करोति दानेन । सुरधेनुमणिडुमान् ॥ ४५ ॥ शीलादिगुणसंपन्नः । पापविदितादरः ॥ मृगलक्ष्मसपक्षत्व - माससाद स भूपतिः ॥ ४६ ॥ अन्यदा मृगयाकृष्ट - तुरंगममधिश्रितः ॥ कोकं पाणिना बिनृत् । स ययौ विपिनावनौ ॥ ४७ ॥ त्रस्वनमृगकुलं घावन | तुरंगेल रयस्पृशा || अनवचिन्नवाणानिः । स ववर्ष यथांबुदः ॥ ४८ ॥ यद्दूरे तच्च पार्श्वस्थं । पार्श्वस्त्रं तच्च दूरगं ॥ कुर्वन् व्यसनसंरुधः । स भ्रष्टो निजसैन्यतः ॥ | ४ || निविरुडुमसंघाते । तर्कयन् जीवसंगतिं । मुमोच निशितान् बाणान् । तज्जिघां
For Private And Personal Use Only
मादा०
|| 03 ||