________________
Shn Mahavir Jain Aradhana Kendra
दात्रुंजय
॥ १०३ ॥
www.kobatirth.org
Acharya Shri Kallassagarsuri Gyanmandir
सुर्महीपतिः || ५ || नमोऽर्हश्य इति श्रुत्वा । गिरं गङ्गदकंवजां ॥ ज्ञातुं तदुत्पत्तिभुवं । स याच्चक्षुरक्षिपत् ॥ ५१ ॥ तावन्निजेषुणा विद्धं । कायोत्सर्गस्थितं मुनिं ॥ पतंतं पृथिवीपीठे । न्याय दिला विभुः || २ || समूलं स्वस्य पुण्यडुं । स्वयं विन्नं विदन्निव । महतं दतं वीक्ष्य | शुशोच स धराधिपः ॥ ५३ ॥ श्राः कृतं किमिदं नाथ | मयाद्य निबिनसा || 5:कर्मवह्निना वोधि-वीजमज्ज्वाख्यतार्जितं ||२४|| पुण्यावसानं व्यसनं । श्वसनं परमंहसः ॥ धिमे जीवितव्यं च । निर्मेतुप्राणिवैरिणं ॥ ५५ ॥ एकस्यापि हि जीवस्य । हमने
तद || घोरातिघोरं नरकं । लभ्यते येन मानवैः ॥ ५६ ॥ मयात्मव्यसनं प्रौढिं । तथा नीतं दुरात्मना ॥ यथा तेनातिवृदेन । रुविहत्या ममानवत् ॥ ५७ ॥ प्रोत्साहयंति धर्मज्ञा । श्रपि मां व्यसने रतिं ॥ धिक् तान् पापं च मामाप-द्विधायिनमनागतां ॥ ५८ ॥ वित्ता तत्ववृत्तिश्व । यातु तेषां इयं कयं ॥ यैरित्युक्तं न पापाय । पापर्दिः पृथिवीभुजां ॥ ॥ ५ ॥ श्रमी तृणां संतृता । जंतवो गतमंतवः ॥ दन्यंते निशितैर्वाणै - दीं दी पाप्मनिरुतैः ॥ ६० ॥ सौ मुनिर्महायोगी | पुण्यराशिरिवांगवान् ॥ मया हतो हताशेन । क्व
For Private And Personal Use Only
माहा०
॥ १०३ ॥