________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ १०१ ॥
www.kobatirth.org
Acharya Shn Kallassagarsuri Gyanmandir
॥ २८ ॥ मूर्त्ताविव धर्मशर्मौ । महीपालो निरीक्ष्य तौ ॥ ससंभ्रमं समुत्याय । ननाम बहु क्तिमान् ॥ २५ ॥ प्रतिलान्य महानत्या । शुद्धान्त्रैर्वस्त्रवारिभिः ॥ अपृढन्निजरोगस्य । सर्व वृत्तांतमादितः ॥ ३० ॥ तावूचतुर्मृदुगिरा । धर्मलानपुरस्तरं ॥ राजन्नौ गुरुरास्तेऽत्र ! ज्ञानवान् विधिनांतरे ॥ ३१ ॥ संदेहो यदि कोऽप्यस्ति । मतिश्वे: धर्मकर्मणि ॥ तदा नौ गुरुमागत्य । पृद्धेः स्ववाायाधुना ॥ ३२ ॥ इत्यालाप्य महीपालं । तौ मुनी तेन वंदितौ ॥ आगत्य गुरुपादांते । यथावृत्तमशंसतां ॥ ३३ ॥ देवपालमहीपालो । रत्नप्रभखगोऽपि च ॥ अन्येऽपि वहवो लोका । जग्मुर्गुरुमुपासितुं ॥ ३४ ॥ ध्यायंतमात्मनात्मान -मानंदमयमुचकैः ॥ नावबिंडुकलाश्लेषि - ज्योतिर्ध्वस्ततमोजरं ॥ ३५ ॥ आधारपद्ममाकुंच्य । शक्त्या स्थाप्य हवंतरा ॥ चिंतलं परं ज्योतिर्ब्रह्मस्थान निवासि तत् ॥ ३६ ॥ सर्वजावेषु समतां । जजतं मुक्तिगामुकं ॥ दृष्ट्वा गुरुं महानंद-मवापुस्ते वचोऽतिगं ॥ ३७ ॥ निर्विशेषकं ॥ दक्षिणीकृत्य । विशुद्ध्या ते मुनीश्वरं ॥ कृतवैककसत्पक्षा | नेमुर्ज्ञाननिधिं मुदा ॥ ॥ ३८ ॥ अथ ध्यानसमाधानं । विहाय स मुनीश्वरः ॥ धर्मव्यापारनृतेषां । बोधायेति गिरं
For Private And Personal Use Only
माढा
॥ १०१ ॥