________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
|| 200 ||
www.kobatirth.org
तस्य दिव्यद्युतिं देहं । दृष्ट्वा विधावरः कसात् ॥ सुंदरी देवपालौ च । जहर्षुः सहसैनिकैः ॥ ॥ १८ ॥ गात्कुष्टानि । दूरीभूय नजोंगले || जगुस्तं जय राजेंइ । मुकोऽस्मानिर्यतोऽधुना ॥ १७ ॥ सप्तजवमस्माभिः । सेवितोऽस्यधुना पुनः ॥ श्रागतं कुंरुतोयं चे-नाकाशस्ततोऽस्ति नः ॥ २० ॥ इत्युदीर्य महारोगाः । सर्वे कोलाहलाकुलाः ॥ कृष्णवर्णा घोररूपा । जग्मुस्ते rafaव्यहो ॥ २१ ॥ अतिक्रम्य ततो दोषा-मदोषः सुखलकयुक् ॥ प्रातर्महोत्सवं चक्रे । देवपालोऽतिहतः || २२ || आजूद वनकांतिं । महीपालः खगामिनं ॥ पूर्वमित्रं प्रमोदाय | स्वदेहारोग्याशंसनात् || २३ || ततो विमानवृंदेन | रत्नकांतिः प्रमोदवान ॥ महीपाला निधाश्रुत्या । सत्वरं स समाययैौ ॥ २४ ॥ नीरुग्निरंगरालिंग्य | तस्यांग प्रेमलालसः ॥ महीपालोऽपि देदैक्यं । कुर्वाण इव निर्भरं ॥ २५ ॥ रत्नप्रनरत्नकांती । है संयोज्य नृपांगतूः ।। स्वमैत्र्यं सफलं चक्रे । तथ्या वाचोऽप्युदीरिताः ॥ २६ ॥ एकात्मानापृथक् देहाववतामपि । यथा तावेकवैताढ्य -राज्यस्याप्यधिषैौ तथा ॥ २७ ॥ व्योमार्धगामिनि रवा व तत्र मुनिध्यं ॥ मासोपवासपर्यंते । पारणार्थमुवागमत्
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
मादा०
||200 ||