________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
ज्ञानंजय
माहार
॥
श्
॥
कर्मवशोंगवान् ॥ आरोशदिनिानैः । स्वं कलंकयतीह हा ॥ १ ॥ नववासममुं मु- क्वा । जिनध्यानपरायणः ॥ दिपामि यदि कर्माणि । तदा सिधिर्ममाग्रतः॥ ७॥ तयोरित्यं चिंतयतो- वनानावितात्मनोः॥ निष्कलंक शुन्नध्यानं । दणादावि-विष्यति ॥७॥ कु बाहुल्याइर्षसंपत्ते-रायुषः कयतोऽपि तौ । प्राप्य हृत्स्फोटनं कल्पं । प्राप्स्येते तुयमुच्चकैः ॥ ४ ॥ नत्तमे तु तयोर्देदे । आदाय व्यंतरामराः ।। केप्स्यति वीरपाश्रोधौ । कगादतीयवासनाः ॥ ५॥
इतः शत्रुजये जाज-नागस्तस्यैव नंदनः ॥ तावनालोक्य संघश्च । विषीदिष्यति निरं ॥ ॥ तयोवृत्तांतमावेद्य । चक्रेश्वर्यपि हर्षदं । इटोक्तियुक्तिजिरम-नुचैराश्वासयिष्यति ॥ ॥ ७॥ जाजनागोऽय तं संघं । पुरस्कृत्य गुरूक्तितः॥ रैवताभिषु शैलेषु । नमिष्यति जिनान्मदा ॥ ॥कारयित्वाथ चैत्यानि । स सर्वत्र शनोदयः ॥ पालयिष्यति चाचारं । पैतकं सर्वकर्मसु । उए । विक्रमादित्यतस्तीर्थे । जावमस्य महात्मनः ॥ अष्टोत्तरशताब्दांते नाविन्युइतिरुत्तमा || ७० ॥ कियत्यपि गते काले । ततो विद्याबलादलं ॥ वौज्ञः संबोध्य
॥श्वा
For Private And Personal use only