________________
Acerva
Sh
a
man
Shun Mahavir Jain Aradhana Kendra
माहा
ताजय या। जिने दानं च यन्महत् ॥ नावनायाः प्रमोदो यो । नैर्मल्यं यच्च मानसे ॥६१ ॥त.
त्सर्वं च बनूवास्मिन् । जावोऽन्यत्र न क्वचित् ॥ यादृग्गोपयसि स्वाद-स्तादृक् तक्रे क॥७३॥ नवेत् ॥ ६ ॥ युम ।।
अथ ध्वजान्निरोपाय । सन्नार्यः संघनायकः॥ मुक्क्योकोदेहलीतुल्यं । प्रासादाग्रं श्रयिकष्यति ॥६३ ॥ अहो धन्योऽस्मि संसारे-ऽप्यहो नाग्यं ममाद्भुतं ॥ यदन्यपुष्करस्तीर्थो-चार
चक्रे मयानघः ॥ ६५ ॥ मन्त्राग्यैर्लब्धिसंपन्नः। संसारार्णवतारकः॥ प्रत्यूदव्यूहन्निज-स्वामी गुरुरन्नन्मम ।। ६५ ॥ श्रीवाहुबलिना ध्यातं । सत्पन्नावं महर्दिमत् ॥ दुःप्राप्यमन्यैलब्धं य-ळिंबं तत्रापि जाग्यवान् ॥ ६६ ॥ शत्रुजयं महाती । प्रापं मुक्तिदं ह्यदः ॥ सुप्राप्यं यन्मया चक्रे । ततोऽधिकतरोदयः ॥६७ ॥ श्रीवजबोधितो यकः। प्रत्यकोऽमरकोटिन्तिः॥ कपर्दी विघ्नमर्दी मे । तत्र लाग्योदयो महान् ॥६॥ मानुष्यन्नववृक्षस्य । मुख्य फलमिदं ननु ॥ यत्संघं पुरतः कृत्वा । नम्यतेऽत्र जिनेश्वरः॥६७ ॥ प्रजातमद्यैव मम ।सफलं मेऽद्य जन्म च ॥ अद्यैव देवता तुष्टा । अद्यान्नूच्च सुमंगलं ॥ ७० ॥ कृत्वेदमन्त्रुतं पुण्यं । पुनः
॥२३॥
For Private And Personal use only